SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११९ उद्देशक ः १५, मूलं-१००२, [भा. ५०५४] एवं ताव सामानिए भोयए, अध से असमाणो भोइओ होज्जा तो इमे दोसा[भा.५०५५] एमेव पउत्थे भोइयम्मि तुसिणीय दानगहणे तु। महयरगादीकहिते, एगतरपदोस वोच्छेदो॥ खू-पुव्वद्धं कंठाजेतस्स महत्तरगा कताआसीतेहिं आगयस्स भोतियस्स कहियं, आदिसद्दातो महतरिगाए वा अन्नयरीए वा दुवक्खरियाए कम्मकारेण व कहियं । “विराधनं" ति अस्य व्याख्या - तेहिं कहिए एगतरस्सादोसं गच्छेज्जा, अगारीए साधुस्स उभयस्स वा पदुट्ठो अगारिं साधुं वा पंतावेजा निच्छुभेज व बंधेज वा रूभेज वा निमाणेज्जा वा वोच्छेदं वा एगमनेगाण वा कुजा ॥ एत्थ संकाए निस्संकिए वा इमं पच्छित्तं[भा.५०५६] मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा। संकमसंके गुरुगा, सविसेसतरा पउत्थम्मि।। चू-मेहुणसंकाएका । निस्संकिते मूलं । वेंटलसंकाए, तिस्संकिएका । मोतिगे सपउत्थे तहिं वा भोतिगे देसंतरगते वा पच्छागए एवमादी विराधना भणिता ।। [भा.५०५७] एवं ता गेण्हते, गहिते दोसा इमे पुणो होति । घरगय उवस्सए वा, ओभासति पुच्छती किंच॥ धू-पुव्वद्धं कंठं । “तहिं गते वा चउत्थं वा वेंटलं वा वेंटलदानं च ववहारो" - एतेसिं पदानं इमं वक्खाणं । “तहिंगतेव"त्ति अस्य व्याख्या-घरगयपच्छद्धं । तहिंघरेअन्नदिवसेजता साधू गतो भवति तदा पुच्छति । अहवा-तहिं ति सधुम्मिवसहिंगते वा अविरतिया पच्छा साधुवसहिं गंतुं “चउत्थं" ति मेहुणं ओभासति “तुमं मे अभिरुचितो उब्मामगो भवसु"त्ति वेंटलं पुच्छति ॥ किंच[भा.५०५८] पुच्छाहीणं गहियं, आगमनं पुच्छणा निमित्तस्स । छिन्नं पि हुदायव्वं, दवहारो लब्मति तत्थ ।। धू-गहणकाले न पुच्छितं “केण मे कज्जेण दलयसि?" त्ति, एयं पुच्छाहीनं । पुच्छाहीने गहिए सा आगता निमित्तं पुच्छति, जेण वा से भोयगो वसो भवति तं वा आइक्खसु, एवं वुत्ते साधू भणति - मेहुणं न कप्पति, वेंटलं निमित्तं वा न जाणामि, साधुना एवं वुत्ते जति वत्यं पडिमग्गेजा तो तं वत्थं पडिदायव्वं । ___ अधतंछेत्तुंपत्तगबंधादिकयंहोजा तहाविछिन्नं पिहुतमेव दायव्वं, जेणववहारो लब्भइ। कहं ववहारो लब्भइ ? एगेण रुक्खसामिएण रुक्खो विक्कीतो । कइएण मोल्लं दाउं छिंदित्ता वियंगित्ताघरंनीतो।तोवेकइओ पच्छातप्पितो भण्णति-पडिगेण्हेसुमोल्लं । रुक्खं मे पञ्चप्पिणाहि। दो विवदंता राउलं उवहिता । किं सो कइतो रुक्खं दवाविञ्जति ? नो । अह दवाविज्जति त वि कट्ठाणि दवाविज्जति । न रुक्खं पुव्वावत्यं ति । “दत्त्वा दानमनीश्वरः" इति ।। जति[भा.५०५९] पाहुण तेनऽन्नेन व, नीयं व हितं व होज दडं वा । तहियं अनुसट्ठाती, अन्नं वा मोत्तु हित-दटुं॥ चू-अह वत्थं पाहुणएण संभोइएण वा नीयं होज्ज, तेणेण वा हरियं, आलीवणेण वा दहूं, एत्य से सब्मावो कहिजति।जइतहाविमग्गति ताहे सेअनुसहित्तिधम्मकहा कजति, विज्जमंतेण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy