________________
उद्देशक : १६, मूलं-१०८३, [भा. ५७१३]
२२५ असति पनगपरिहाणीए विसोधि अविसोदीए जयंतस्स जा जत्थ अप्पतरदोसकोडीतं गेण्हंति।। जे भणिया भद्दबाहुकयाए गाहए सछंदगमणाइया तिन्नि पगारा, तेचेव सिद्धसेनखमासमणेहिं फुडतरा करेंतेहिं इमे भणिता[भा.५७१४] सच्छंदेण उ एक्कं, बितियं अन्नत्थ भोत्तिहं मिलह ।
ततिओ घेत्तुं भिक्खं, इह भुंजह तीसु वी जतणा॥ चू-तिसु वि पगारेसुगच्छता तिसु वि उग्गमुप्पायणेसणासुजतंति, ससत्तिं न हावेंति । शेषं गतार्थम् ।।अहवा-कोइ कम्मघनकक्खडो स्वचित्तनिकृतिवंचनानुमानपरमविजृम्भादिदं कुर्यात्[भा.५७१५] सबितिज्जए व मुंचति, आणावेत्तुं च चोल्लए देति ।
अम्हुग्गमाइसुद्धं, अनुसहिँ अनिच्छ जं अंतं ॥ चू-साधूण भिक्खं हिंडताण रायपुरिसबितिज्जते जइ उत्तसंता अनेसणिज्जं पि गिण्हावेंति तत्थ ते पन्नवेयव्वा - अम्हं उग्गमातिसुद्धंघेप्पति । अहवा- एगत्थ निरंभिउंचोल्लए आणावेऊण देंति “एयं भुंजह" त्ति । ताहे सो रायपुरिसो भण्णति- “अम्हे उग्गमाइ सुद्धं भुंजेमो, न कप्पइ एयं।" एवं भणिओ जइ उस्संकलइ ताहे भिक्खं हिंडंति, अनिच्छे अनुसट्ठी, धम्मकहालद्धी तो धम्मं कहेति, निमित्तेण वा आउट्टिजति, मंतजोएण वा वसीकज्जति, असति अनिच्छे य जं चोल्लगेसु आनीयं तत्थ जं अंतपंतं तं भुजति ।। अहवा[भा.५७१६] पुवं व उवक्खडियं, खीरादी वा अनिच्छे जं देति ।
कमढग भुत्ते सन्ना, कुरुकुयदुविहेण वि दवेणं॥ चू-सो रायपुरिसो भण्णति- “जं पुव्वरद्धं तं अम्ह चोल्लगेसु आनिजउ, दधिखीरादि वा आणाविजउ ।” अहवा-चोल्लगेसुजंपुव्वरद्धं दहिखीरादि व भंजति, जइ पुव्वरद्धं दहिखीरादि वा नेच्छति आणावेत्तुं ताहे सुद्धमसुद्धं वा जं सो देति तं भुंजति । इमा भत्तट्ठजयणा-कमढगेसुं संतरं भुंजति, गिहिमायणेसु वा । सन्नं च वोसिरित्ता फासुयमट्ठियाए बहुदवेण य कुरुकुयं करेंति, दुविधेन विदवेणंअचित्तेन यसचित्तेन वि, पुव्वं मीसेण पच्छा ववहारसचित्तेन । “असति सोधी य जा जत्थ" ति एवं पदं अन्नहा भण्णति - जति जयणा संभवे अजयणं न करति, विसुद्धाहारे वा लब्भंते असुद्धं भत्तटुं, थंडिल्लविहिं वा न करेंति, तो जा जत्थ सोही तमावज्जति । निविसय त्ति गयं । इदानि बितिओ “मा देह भत्तपान' त्ति अत्रोच्यते[भा.५७१७] बितिए वि होति जयणा, भत्ते पाने अलब्भमाणे वि।
दोसीण तक्क पिंडी, एसममादीसु जइयव्वं ॥ चू-पुव्वद्धं कंठं।जाव जनोन संचरति तव सानुवेलाए दोसीणं तक्कंवा गेण्हंति, भिक्खवेलाए वा वायसपिंडीओ गेहंति, ततो एसणाए जे अप्पतरा दोसा ततो उप्पायणाए ततो उग्गमेण अप्पतरदोसेसुजयंति ॥ अहवा - इमा जयणा[भा.५७१८] पुराणादि पन्नवेडं, णिसिं पि गीयत्थे होइ गहणंतु।
अग्गीते दिवा गहणं, सुन्नघरे ओमरादीसु ॥ चू-पुराणोसावगोवा गहियाणुव्वतोखेयण्नोपन्नविज्जति।सोपन्नविओदेवकुले बलिलक्खेण [17| 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org