________________
२२६
निशीथ-छेदसूत्रम् -३-१६/१०८३
ठावेइ, तं दिवा घेप्पइ, तारिसस्स असइ गीयत्थेसु रातो वि घेप्पति । अगीएसु दिवा गहणं, देवकुले सुन्नघरे वसंतघरे वा अच्चणलक्खेण ओमराईसु ठवियं ।। [भा.५७१९] उम्मर कोटिबेसु य, देवकुले वा निवेदणं रन्नो।
कयकरणे करणं वा, असती नंदी दुविधदव्वे ॥ चू- “कोटिंबे" त्ति - जत्थ गोभत्तं दिनति तत्थ गोभनलक्खेण ठवियं गेण्हति, जाव उवसामिज्जति राया ताव एवं जयणजुत्ता अच्छंति । जति सव्वहा उवसामिजंतिनोवसमति ताहे जो संजतो कयकरणो ईसत्थे सोतं बंधेउं सासेति, विज्जाबलेण वा सासेति, विउव्विणिड्डिसंपन्नो वा सासेति । जाहे कयकरणादियाण असति ताहे "नंदि"त्ति नंदी हरिसो, एसो तुट्ठी, जेन दुविधदव्वेण भवति तं गेण्हंति । दुविधदव्वं फासुगमफासुगं वा, परित्तमनंतं वा, असन्निहिं सन्निहिं वा, एसणिज्जं अनेसणिज्जं वा । एवमादिभत्तपानं पडिसेव त्ति ॥
मा देह भत्तपानंति गयं । इदानि उवकरणहरे त्ति[भा.५७२०] ततिए वि होति जयणा, वत्थे पादे अलब्भमाणम्मि।
उच्छुध विप्पइन्ने, एसणमादीसु जतियव्वं ॥ चू-रन्ना पडिसिद्धं मा एतें कोइ देज । एवं वत्थपादेसु अलब्भमाणेसु इमा जयणा - जं देवकुलादिसु कप्पडिएसु उच्छुद्धं तं गिण्हंति, विप्पइण्णं जं उकुरुडियादिसु ठितं एसणादिसु वा जतंति पूर्ववत्॥ [भा.५७२१] हितसेसगाण असती, तण अगनी सिक्कगा य वागाय।
पेहुण-चम्मग्गहमे, भत्तं च पलास पाणिसु वा ॥ चू-रन्ना रुद्रुण साधूण उवकरणं हरितं, सेसं ति अन्नं नस्थि, ताहे सीताभिभूता तणाणि गेण्हेजा, अगनिं गेण्हेन, अगनिं वा सेवेज । पत्तगबंधाभावे सिक्कगहियादे काउं हि (डे] ज, सन्नादि प (व] कतया पाउरणा गेण्हेज्ज, पेहुणं ति मोरंगमया पिच्छया रयहरणट्ठाणे करेज्ज, पत्थरण पाउरणं वा जह बोडियाण, चम्मयं वा पत्थरणपाउरणं गेण्हेज्ज, पलासपत्तिमादिसु भत्तं गेण्हेज, अहवा - भत्तं कुंडगादिसु गेण्हेज्जा पलासपत्तेसुवा भुंजेज्ज । पाणीसु वा गहणं भुंजणं वा।। [भा.५७२२] असती य लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा ।
आगाढकारणम्मि, जहेव हंसादिणं गहणं ॥ चू-असति रन्नोवसमस्स, उवकरणस्स वा असति, ताहे परलिंगं करेंति । जं रन्नो अनुमतं तेन लिंगेण ठिता ससमय-परसमयविदू वसभा रायाणं पन्नवेंति - उवसामेंतीत्यर्थः । तेन वा परलिंगेन ठिता उवकरणं स्वयमेव गृण्हंति, एयं चेव आगाढं । अन्नम्मि वा आगाढे जहेव हंसमादितेल्लाण गहणं दिटुंतहा इहं पिआगाढे कारणे वत्थ-पत्तादियाण गहणं कायव्वं । ओसोवणतालुग्घाडमादिएहिं अन्येन वाहिं संप्रयोगेनेत्यर्थः ।।
उवकरणहडे त्तिगयं । इदानिं भेदे त्ति[मा.५७२३] दुविहम्मि भेरवम्मि, विजनिमित्ते य चुण्ण देवीए ।
सेट्ठिम्मि अमच्चम्मि य, एसणमादीसु जइयव्वं ॥ चू-भेरवं भयानकं, तंदुविहं जीवियाओ चारित्ताओ वा ववरोवेतितंरायाणंपदुटुं विजादीहिं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org