________________
उद्देशक : १५, मूलं- ९१६, [भा. ४७२०]
चू
• भावतो अभिन्नं दव्वतो अभिन्नं । एस पढमो । भावतो अभिन्नं दव्वतो भिन्नं । एस
बीतो ॥
[भा. ४७२१] ततियं भावतो भिन्नं, दोहि वि भिन्नं चउत्थगं होति । एतेसिं पच्छित्तं वोच्छामि अहानुपुव्वीए ॥
चू- भावतो भिन्नं दव्वतो अभिन्नं । ततितो भंगो । भावतो भिन्नं दव्वतो भिन्नं । एस चउत्थो । एतेसु इमं पच्छित्तं
[भा. ४७२२] लहुगा य दोसु दोसु य, लहुओ पढमम्मि दोहि वी गुरुगा । तवगुरुग कालगुरुगा, चउत्थए दोहि वी लहुओ ।।
४७
- पढम बितिसु दो वि भंगेसु चउलहुगा सचेतनत्वात् । ततियचउत्थेसु वि भंगेसु मासलहुं अचेतनत्वात्। पढमभंगे चउलहुं तं दोहिं वि तवकालेहिं गुरुगं कायव्वं । बितियभंगे जं चहुं तं तवेण गुरुगं कालतो लहुगं कायव्वं । ततियभंगे जं मासलहुं तं तवलहुं कालगुरुं कायव्वं । चउत्थभंगे जं मासलहुं तं दोहिं वि तवकालेहिं लहुगं कायव्वं ॥
[भा. ४७२३] उग्घातिया परित्ते, होंति अनुग्घातिता अनंतम्मि । आणऽणवत्था मिच्छा, विराधना कस्सऽ गीयत्थे ॥
चू- एतेहिं पच्छित्ता “उग्घातिय" त्ति - लहुगा भणिता । अनंते पुण ते एते चैव पच्छित्ता "अनुग्घाइय" त्ति - गुरुगा इत्यर्थः । आणा अणवत्था मिच्छा विराधनाय । “कस्स" ? अगीयत्थे । एयं उवरिंसवित्थरं भण्णिहित्ति । तहावि असुण्णत्थं अक्खरत्यो भण्णति - पलंबं गेण्हंतेण तित्थकराणं आणाभंगो कतो, अणवत्था कता, मिच्छत्तं जणेति, आयसंजमविराधना य भवति ।
सीसो पुच्छति - "कस्सेयं - पच्छित्तं ? " आयरियो भणति - अगीयत्थस्स भवति । सीसो पुच्छति - "एयं पच्छित्तं किं गहिए पलंबे भवति अगहिए" ? आयरिओ भणति - गहिते, नो अगहिते । किं कारणं ? जति अगहिते, नो गहिते, तो न कोति वि अपायच्छित्ती ॥
एतेण अवसरेण इमा[भा. ४७२४]
अन्नत्थ तत्थ गहणे, पडिए अच्चित्तमेव सच्चित्ते । छुमणाऽऽरुहणा पडणा, उवही तत्तो य उड्डाहो ॥
चू- तं गहणं दुविधं - अन्नत्थग्गहणं, तत्थ गहणं च । जंतं “अन्नत्थ गहणं” तं इमं - [भा. ४७२५] अन्नग्गहणं तु दुविहं, वसमाणऽवि वसंते अंतो बहिं । अंताऽऽवण तव्वजं, रच्छा गिहे अंतो पासे वा ॥
चू- जं तं “अन्नत्थ गहणं” तं दुविधं - वसमाणे य, अडवीए य । तत्थ जं तं वसंते - तं पुणो दुविधं - गामस्स अंतो, बाहिं वा जं तं अंते - तं पुणो दुविधं - आवणे वा तव्वजे वा । तव्वज्जं आवणवजं । तं तव्वज्जं इमेसु ठाणेसु होज्जा - रत्थाए वा होज्जा, गिहे वा होज्जा, गिहस्स वा अंतो अलिंदगासु, गिहस्स वा पासे अंगण - पुरोहडादिसु । एयं सव्वं पि अपरिग्गहं होज्ज, सपरिग्गहं वा । एत्थ आवणे वा तव्वज्जं वा अपरिग्गहं गेण्हमाणस्स इमं पच्छित्तं । दव्वतो ताव भण्णति[भा. ४७२६] कप्पट्ट दिट्ठ लहुओ, अड्डप्पत्ती य लहुग ते चेव । परिवमाण दोसे, दिट्ठादी अन्नगहणम्मि ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org