________________
४५०
निशीथ-छेदसूत्रम् -३-२०/१४२०
चू-जे भिक्खू सयमेव हत्थकम्मं करेइ तस्स मासगुरु । साइजणा य दुविहा - कारावणा अनुमती य । एयासु मासगुरुगा । एते तिन्नि वि ओहनिबद्धाओ पच्छित्तं । एयाओ परं जं विभागेण दंसिञ्जति सुत्तसूचितं तं सव्वं वित्थारो । एवं बहुविहं वण्णेत्ता जत्थ जत्थ सुत्तनिवातो सोओहो, सेसंवित्थारो।तंओहविभागेपच्छित्तं पडिसेवणपगारंजाणित्ताआयरियादिपुरिसविसेसं जाणित्ता मलिणविसोधिनिमित्तं च देंति॥ किं चान्यत् - इह निसीहज्झयणे सुत्ते उस्सग्गववाया दठ्ठव्वा । तेसु इमा अनायरणविधी[भा.६६८३] हत्यादिवायणंतं, उस्सग्गोऽववातियं करेमाणो।
अववातो उस्सग्गं, आसायण दीहसंसारी ॥ चू-हत्थकम्मकरणंआदिसुत्तातोआरमजावएगूणवीसइमस्सचरिमस्स चरिमंवायणासुत्तं, एत्थ जो उस्सग्गठाणे अववादं करेति अववादे वा जो उस्सग्गं करेति सो तित्थकरअणाणाए वट्टति, दीहसंसारियत्तंच निव्वत्तेइ ।जम्हा एते दोसा तम्हा उस्सग्गे उस्सग्गं करेजा, अत्थोवेक्खो विधीए अववादं ।।अहवा-छेदसुत्तेसु सुत्ते सुत्ते इमो चउविहो अत्थोवेक्खो विधीए दंसिजंति[भा.६६८४] पडिसेहो अववाओ, अनुन्नजतणा य होइ नायव्वा।
. सुत्ते सुत्ते चउहा, अनुओगविही समक्खाया। [भा.६६८५] पडिसेहो जा आणा, मिच्छऽनवत्थो विराधनाऽवातो।
बितियपदं च अनुन्ना, जयणा अप्पाबहूणं च ॥ चू-पुव्वद्धस्स जहासंखं इमा वक्खा - पडिसेहो नाम जा आणा उस्सग्गववायत्थाणीयं च सूत्रमित्यर्थः । अववादो नाम दोसो, तं दोसठाणं पडिसेवतस्से मिच्छत्तं भवति, अन्नस्स जनेति, अणवत्थं चपयतुति, आयसंजमविराधनंच पावति। अणन्ना नाम बितियपदं, अपवाददमित्यर्थः। जयणा नाम अववादे पत्ते संचिंतेउ जंजं अप्पतरदोसठाणं तं तं नच्चा सेवति । जत्थ पुण बहुतरो दोसो तं नच्चा वजेति । एवं सव्वेसु सुत्तेसु अत्थो दंसिजति॥
आयावाए इमो विसेसो भण्णति[भा.६६८६] देवतपमत्तवज्जा, आतावातो यहोति भतियव्वा ।
चित्तवतिपुढविठाणादिएसु चोदेंत कलहो उ॥ धू-सव्वपमायठाणेसुपमत्तभावं देवता छलेज अतोतं देवयपच्चयं “वजेत्ता" मोत्तुंइत्यर्थः, सेसा जा आयावाया पमत्तभावस्स चिंतिजति । ते “भइयव्वं" ति-भवंति वा न वा ति। केसुइ पमायठाणेसु भवंति, केसुविन भवंति । अधवा-सव्वप्पमादठाणेसुआयावातो इमेण पगारेण विंतियव्यो, जहा - चित्तमंताए पुढवीए ठाणनिसीदनादि करेंतो चोदितो तत्थ कलह करेजा, परोप्परं असहंताण जुत्थे अप्फिडियाण आयविराधना होज्ज, एवं सर्वत्र ॥ एवं आयावाएण भणिए समप्पिउकामे अज्झयणे आयरितो संखेवतो उवदेसमाह[भा.६६८७] अवराहपदा सव्वे, वज्जेयव्वा य निच्छओ एस।
पुरिसादिपंचगंपुण, पडुच्चऽणुन्ना उ केसिं चि॥ चू-सुत्तभिया अत्थभणिता वा जे अवराहपदा ते सव्वे वजनिजा । एस निच्छयत्थो । तेसिं चेवअवराहपदाण पुरिसपंचगंपडुच्च केसि चि अनुन्नाभणिता।तेइमपंच-आयरिओ उवज्झाओ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org