________________
३२
निशीथ-छेदसूत्रम् -३-१४/८८१ चू-सुत्ते बहुदेसेण वा पादो बहुदेवसितेण वा ।एक्का पसती दो वा तिन्नि वा पसतीतो देसो भण्णति, तिण्हंपरेण बहुदेसोभण्णति।अणाहारादिकक्केण वा संवासितेण, एत्थ एगरातिसवासितं तंपिबहुदेवसियं भवति, अनाहारिमग्गहणं अनाहारिमेचउलहुंआहारिमे पुणचउगुरु भणंति॥
इमे दोसा[भा.४६४४] घंसणे हत्थुवघातो, तदुब्भवागंतु संजमे पाणा ।
धुवणे संपातिबहो, उप्पिलणे चेव भूमिगते॥ [भा.४६४५] तम्हा उ अपरिकम्म, पादमहालद्ध धारए भिक्खू ।
परिभोगमपाओग्गे, सपरिकम्मे य बितियपदं । चू-इमो बहुदेवसियस्स अववातो[भा.४६४६] अभिओगविसकए वा, बहुरयमज्जाति दुब्मिगंधे वा ।
कक्कादीहि दवेण व, कुजा बहुदेसिएणं पि॥ चू-“अभियोगे"त्ति पादं वसीकरणजोगेण भावितं, विसेण वा भावितं, बहुरएण वा घटुंअच्छत्थमलिनमित्यर्थः । मज्जादुग्गंधदब्वेण वाभावितंदुग्गंधं, तंएवमादिएहिं कारणेहिं बहुदेवसिएण दवेण वा कक्केण वाधोव्वेतिवा आधंसिजतिवा-मा मज्जादिगंधेण उड्डाहो भविस्सतीत्यर्थः॥
मू. (८८२) जे भिक्खू अनंतरहियाए पुढवीए दुब्बद्धे दुनिखित्ते अनिकंपे चलाचले पिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिजति ॥
मू. (८८३) जे भिक्खू ससणिद्धाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिजति ॥
मू. (८८४) जे भिक्खू ससरक्खाए पुढवीए दुबंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आया-तं वा पया-तं वा सातिजति ॥
मू. (८८५)जे भिक्खू मट्टियाकडाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपेचलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेंतं वा पयावेंतं वा मातिजति ॥
मू. (८८६) जे भिक्खू चित्तमंताए पुढवीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ॥
मू. (८८७) जे भिक्खू चित्तमंताए सिलाए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेंतं वा सातिजति ।।
मू. (८८८) जे भिक्खू चित्तमंताए लेलूए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयातं वा पयावेतं वा सातिजति ॥
मू. (८८९) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सवीए महरिए सओस्से सउदए सउत्तिंग-पणग-दग-मट्टिय-मक्कडासंताणगंसिदुब्बंधे दुनिखित्ते अनिकंपेचलाचले पडिग्गहं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिजति ॥
मू. (८९०) जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुयालंसि वा झामवलंसि वा दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिजति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org