________________
-
१८८
निशीथ-छेदसूत्रम् -३- १६/१०७३ चउलहुगा, सह सेहेण चउगुरुगा, उवकरणे उवहिनिष्फण्णं । परिसिल्लत्तणं करेंतस्स अप्पणो छल्लहुगा । पिसुया मंकुणाण वा भया नियत्तति, अन्नतो वा गच्छति मासलहुँ।
अहवा-तत्थ संपत्तोभणाइ "आयरिएणाहं तुज्झ समीवं अमुगसुत्तत्थनिमित्तं पेसविओ", एवं भणंतस्स चउगुरुं। “चरिमो"त्तिजोभणति-“अहंआयरियविसज्जितोतुझसमीवमागतो" सो सुद्धो। “तेसिं पिहोति लहुगो' त्ति अन्नं अभिधारेउं अन्नं वदंतस्स चउलहुं, पडिच्छंतस्सवि चउलहुं, जंचसचित्ताचित्तं किं चितंतेन लभंति, जत्थपट्टवितोजोपुव्वधारिउं तस्स तंआभव्व।। एयं चेव अत्थं सिद्धसेणखमासमणो वक्खानेति।
“भीओ नियत्तइत्ति अस्य व्याख्या[भा.५४६३] संसाहगस्स सोतुं, पडिपंथियमाइयस्स वा भीओ।
आचरणा तत्थ खरा, सयं च नाउं पडिनियत्तो॥ धू-संसाहय अनुवच्चगो । सेसं कंठयं । “चिंतेतो" त्ति अस्य व्याख्या[भा.५४६४] पुव्वं चिंतेयव्वं, निग्गतो चिंतेति किं नु हु करेमि ।
वच्चामि नियत्तामिव, तहिं व अन्नत्थ वा गच्छे । चू- जाव न निग्गच्छंति आयरियं वा न पुच्छंति ताव सुचिंतियं कायव्वं, सेसं कंठं ॥ "वइयगामसंखडिमादिसु" इमा व्याख्या[भा.५४६५] उव्वत्तणमप्पत्ते, लहुगो खद्धे भुत्तम्मि होति चउलहुगा।
निसट्ट सुवण्ण लहुगो, संखडि गुरुगाय जंचऽन्नं ॥ घू-पंथातो वइयमादिओ उव्वत्तति।अप्पत्तं वा वेलं पडिक्खति । “जंचऽन्नं"ति संखडीए हत्थेण हत्थे संघट्टियपुव्वे, पाएणंवा पाए अकंतपुब्वे, सीसेणवासीसेआउडियपुव्वे संजमविराधना वा भायणभंगो वा भवति । सेसं गतार्थं कंठ्यं ॥
इदानि “पडिसेह सीसपडिच्छग" अस्य व्याख्या[भा.५४६६] अमुगत्यऽमुओ वच्चति, मेहावी तस्स कवणट्ठाए।
___अन्नग्गामे पंथे, उवस्सए वा वि वावारे ॥ [भा.५४६७] अभिलावसुद्धपुच्छा, रोलेणंमा हु ते विनासेज्जा ।
इति कहूंते लहुगा, जति सेहट्ठाए तो गुरुगा। [भा.५४६८] अक्खर-वंजणसुद्धं, मंपुच्छह तम्मि आगए संते।
घोसेहि य परिसुद्धं, पुच्छह निउणे य सुत्तत्थे॥ चू-कोतिआयरिओविसुद्धसुत्तत्थो फुडवियडवंजणाभिलावी अपडिसेधितो विपडिसेहगो चेव भादतो लब्मति, तेन य सुयं जहा अमुगत्य अमुगो साहू मेघावी, अमुगसुत्तनिमित्तं गच्छति, तेनविचिंतियंमामंअतिक्कमेउं, तस्स कड्डणट्ठाए उड्डावणकंकरेति, उवरिएणअन्नगामेण गच्छंतस्स पंथेवा अप्पणो वा उवस्सए सीसे पडिच्छए यवावारेति, जन्निमित्तं सो वच्चति तम्मि आगते- "तं तुब्भे परियटेह, अहिलावसुद्धं अत्थं च गुणेज्जह, अत्थं च से पुच्छिज्जह, ते एवं निक्काएति, पुणो पुणो ण ते रोलेणं विनासेजह त्ति, अन्नं पि सुयं अक्खरवंजणघोससुद्धं पढेजह, तम्मि आगते अन्नं पि निउणे सुत्तत्थे पुच्छेज्जह" एवं कड्डिए चउलहुं, सेहट्ठा कहिए चउगुरुं॥पविसंतस्स वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org