________________
उद्देशक : १६, मूलं-१०७३, [भा. ५४६८]
१८९
एवं चेव । इदामिं परिसिल्लस्स व्याख्या[भा.५४६९] पाउतमपाउता घट्ट मट्ठ लोखुर विविहवेसधरा।
परिसिल्लस्स तु परिसा, थलिए व न किंचि वारेति ॥ [भा.५४७०] तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुंच नायव्वं ।
उवहिनिप्फण्णं पि य, अचित्त देंते य गिण्हते। चू-परिसिल्लोसव्वस्ससंविग्गासंविग्गस्स परिसनिमित्तंसंगहंकरेति ।घंटा फेणादिणाजंघाओ, तेल्लेण केसे सरीरं वा मटेति, थलि त्ति देवद्रोणी । सेसं कंठं।
इदानि “पिसुत गुरुहिं पिसेतो मि" त्ति एतेसिं व्याख्या[भा.५४७१] ढिंकुण-पिसुगादि तहिं, सोउं नातुंव सन्नियत्तंते ।
___अमुग सुतत्थनिमित्ते, तुझंति गुरूहि पेसवितो ॥ चू-चोदगाह- “गुरूहिं पेसिओ मित्ति भणंतस्स को दोसो' ? आचार्याह[भा.५४७२] आणाए जिनवराणं, न हु बलियतरा उ आयरियआणा।
जिनआणाए परिभवो, एवं गव्वो अविणओ य॥ घू-जिणिंदेहिं चेव भणियं णिदोसो विधिमागतो पडिच्छियव्वोत्ति, नो आयरियानुवत्तीए पडिच्छियव्वो, जिनाणा य पराभविता भवति, पेसंतस्स उवसंपजंतस्स पडिच्छितस्स वि तिण्हि वि गव्वो भवति, तित्थकराणं सुयस्स य अविनओ कओ भवति ॥
जो जं अभिधारेउं पट्टितो तत्य जो अच्चासंगेण गतो सो सुद्धो[भा.५४७३] अन्नं अभिधारेतुं, पडिसेह परिसिल्ल अन्नं वा।
पविसेते कुलातिगुरू, सच्चित्तादिंच से हातुं॥ चू-जो पुण अन्नं अभिधारेउं अपडिसेहगस्स पडिसेहगस्स परिसिल्लस्स अन्नस्स वा पासे पविसति पच्छा कुलगणसंघथेरेहिं नातो तो जं तेन सचित्ताचित्तादि उवणीयं तं से हरंति ।। [भा.५४७४] ते दोवुवालभित्ता, अभिधारिजंति देंति तं थेरा।
घट्टण वियारणं ति य, पुच्छा विप्फालनेगट्ठा ॥ चू-कीस तुमं अन्न अभिधारेत्ता एत्य ठितो जेन य पडिच्छितो? सो वि भण्णति - “किं ते एस पडिच्छितो?" तं सचित्तादिगं थेरा जो पुव्वअभिधारितो तस्स विसज्जंति । सेसं संठं॥ [भा.५४७५] घट्टेउं सन्चित्तं, एसा आरोवणा य अविहीए।
बितियपदमसंविग्गे, जयणा ए कयम्मि तो सुद्धो॥ धू- “घट्टण"त्तिपुच्छा, जइनिक्कारणेतत्थ ठितो तोसचित्तादी हरेज, पच्छित्तंचसेअविधिपदे दिज्जति, निकारणेत्ति वुत्तं भवति।पडिसेहगस्स अवाओ भण्णति- "बितियपद" पच्छद्धं । जं सो अभिधारेति सो असंविग्गे ताहे जयणाए पडिसेहं करेंति । का जयणा?, पढम सव्वेहिं भणावेति, मा तत्थ वच्चाहि, पच्छा अप्पणोविभणावेज, पुन्बुत्तेणवासीसपडिच्छगवावारणपयोगेण धरेज्जा, न दोसो। एवं करेंतो कारणे सुज्झति, नवरं-जंतत्थ सचित्ताचित्तं सव्वं पुव्वाभिधारियस्स पयडेयव्वं ।। इदमेवत्थं भण्णति[भा.५४७६] अभिधारेते पासत्थमादिणो तं च जइ सुतं अत्थि।
जे अपडिसेहदोसा, ते कुव्वंता हि निद्दोसो॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org