________________
निशीथ-छेदसूत्रम् -३-२०/१३७० अन्नातितो रायकरणं उवहितो निवेदेति-अहं देवदत्तेण अन्नातितो, ताहे करण (पई] पुच्छतिकहंतुझं कलहो समुट्टितो? ताहे सो कहेति । कहिएकरणपतीभणति-पुणो कहेहि, कहिए पण ततियवारा कहाविजइ, जति तिसु वि सरिसं तो जाणति-सब्भावो कहिओ, अह विसरिसं तो जाणति करणपती एस पलिउंचियं कहेइ त्ति । कीस राजकुले मुसावायं भणति ? प्रतारेति त्ति पुव्वं डंडिज्जति, पच्छा जइ ववहारो जियति तो पुणो डंडिज्जइ । एवं सो मायावी वि डंडोवहतो कीरति । इय एवं लोउत्तरे वि अम्ह तिन्नि वारा आलोयावेत्ता जइ पलिउंची कीस मायं करेहि त्ति तो मायापच्चओ मासगुल से दिज्जति पुव्वं, पुणो विसे पच्छा जं आवण्णोतं दिज्जति, एवं चेव सो सुज्झति, नस्थि से अन्नोसोधणप्पगारोइति।अहआगमववहारीपञ्चक्खणाणपच्चयतोपलिउंचियं अपलिउंचियं वा जाणति।जेपुण सुतववहारी, तेकहंदुवलक्खं असुभ पलिउंचियभावं अंतोगत जाणंति? अत उच्यते[भा.६३९८] आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं ।
नाउं कुंचितभावं, परोक्खणाणी ववहरंति॥ चू-आलोयगस्स आगारोन संविग्गभावोवदसगो, सरोवि से अव्वत्तमविट्ठो खूभियगग्गरो, पुव्वावरवाहताय गिरा। आलोयंतो भणाति-अकप्पियं मे जयणाएपडिसेवियं, नय तियपरियट्ट काउंतं गहियंति, एवमादिकारणेहिंकुंचियभावंनाउंपच्छाआतोयगेणय आलोतिते फुडीकए। एवं परोक्खणाणी ववहारं ववहरंति ॥ __मू. (१३७१) जे भिक्खू दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स दोमासियं पलिउंचिय आलोएमाणस्स तेमासियं ।।
अस्यं व्याख्या-द्वाभ्यांमासाभ्यां निष्पन्नंदोमासियं, सेसंजहा मासियसुत्ते। नवरं-इमो विसेसो, पलिउंचितेततिओ गुरुमासो दिजति । दोमासादिपलिउंचितेसु जहक्कम इमे दिटुंता[भा.६३९९] कुंचित सल्ले मालागारे मेहे पलिकुंचिते तिगट्ठाणा।
पंचगमा नेयव्वा, वहूहि उक्खड्डमड्डाहिं ।। चू-दोमासिगपलिकुंचयस्स कुंचितो दिलुतो दिजति-कुंचितो तावसो, फलाणं अट्ठाए अडविं गओ । तेन नदीए सयं मओ मच्छो दिट्ठो । तेन सो अप्पसागारियं एइत्ता खाइतो । तस्स तेन अनुचियाहारेण अजीरंतेणागाढं गेलण्णं जातं। तेन वेज्जो तंपुच्छति-किंतेखाइयं? जओ रोगो उप्पन्नो । तावसो भणाति - फलाइं मोत्तुं अन्नं न किंचि खाइयं । वेजो भणइ - “कंदादीहिं निक्कसातियं ते सरीरं, घयं पिवाहि त्ति । तेन पीयं सुदुतरं गिलाणीभूतो । पुणो पुच्छिओ, वजेण भणियं- “सम्मंकहेहि' । कहितं तेन-मच्छो मे खाइतो वेज्जेण संसोहण-वमण-विरेयणकिरियाहिं निक्कसाएत्ता लद्धीओ कओ । इमो उवणओ-जो पलिउंचति तस्स पच्छित्तकिरिया नो सक्केति सुद्धं काउं, सम्मं पुण अतियाररोगं आलोए तो तस्स पच्छित्ते सुहकिरिया काउंसक्केति ।।
मू. (१३७२) जे भिक्खू तेमासियं पडिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स तेमासियं पलिउंचिय आलोएमाणस्स चउमासियं॥ ___ चू-अत्रापि मासिकव्याख्या एव, नवरं-त्रिभिर्मासै निष्पन्नं त्रैमासिकं, पलिउंचिए चउत्थो मासो गुरुओ दिज्जति । पलिउंचगे यइमो सल्लदिटुंतो कज्जति । दोरायाणो संगाम संगामेंति। तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org