________________
उद्देशक : २०, मूलं-१३७२, [भा. ६३९९]
३६७ एकस्स रन्नो एक्को मणूसो सूरत्तणेणअतीववल्लभो । सो य बहूहिं सल्लेहिं सल्लिओ।ते तस्स सल्लाई वेजो अवणेति, अवनिजमाणेहिं अतीव दुक्खविजइ, एकम्मि से अंगे सल्लो विजमाणो तेन विगूहितो वेज्जस्सदुक्खाविजिहामित्ति । सोयतेन सल्लेण विवठ्ठमाणेण बलं नो गिण्हति, दुब्बलो भवित, पुणो तेन पुच्छिज्जमाणेण निबंधे कहितं नीणिओ सल्लो, पच्छा बलवं जातो । एत्थ वि उवणओ पूर्ववत् ।
मू. (१३७३) जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसेवेत्ता आलोएजा अपलिउंचिय आलोएमाणस्स चाउमासियं पलिउंचिय आलोएमाणस्स पंचमासियं ।।।
धू-अत्रापि तदेव व्याख्यानं, नवरं-पलिउंचणानिप्फण्णो पंचमो गुरुअमासो दिज्जति । इमो यमालाकारदिटुंतो-दो मालाकारा कोमुदिवारे पुप्फाणि बहूणि उवणित्ता गहेत्ता विहीए उवट्ठिता। तत्थेगेण कयगेसु उवहितैसुपागडा कया, तेहिं नाउं तेसिं मोल्लं दिन्नं, बहू य लाभो लद्धो। जेण पुण न कयाणि पागडाणि, तस्स न कोइ कयगो अल्लीणो, ते तत्थेव विणट्ठा, न य लाभो लखो। एवं जो मूलगुणउत्तरगुणावराहा न पागडेति सो पच्छित्तं, नेव्वाणलाभं च न लभति।
मू. (१३७४) जे भिक्खू पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मासियं ।। तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा॥
चूतथैव व्याख्यानं, नाणत्तं इमं - पलिउंचितिए छट्टो मासो गुरुओ दिज्जति । इमो य से मेहदिलुतो दिजति- चत्तारि मेह गाहा- गज्जित्ता नामेगे जो वासित्ता, चउभंगा कायव्वा, एवं तुम पिआलोएमित्तिगज्जित्ता निसज्जकरणंवंदनदानेन उज्जमित्ताआलोवेउमाढत्तो नोअवराहपाणियं मंचसि, जम्हापलिउंचणकरेसि, तम्हा मा विफलंगज्जितंकरेहि, सम्मआलोएहित्ति। “तिगट्ठाणे"त्ति अस्य व्याख्या - पलिउंचिए आउट्टे समाणे सुतववहारी पुणो तिन्नि वारा आलोयाविंति, जइ पुणो तिहिं वाराहिं सरिसंआलोतियं तो जाणति- “एस सम्मं आउट्ठो, जं से दायव्वं तं देति।" अह विसरिसंतो भणंति-अन्नत्य सोहिं करेहि, नाहं तव सक्केमि एरिसियाए अनिच्छियआलोयणाए सब्भावं अयाणंतो सोहिं काउं । अहवा सीसो पुच्छति- “एते मासादि छम्मासंता पायच्छित्तठाणा कुओपत्ता?" आचार्याह-"तिगट्ठाणे"त्ति, उग्गमुप्पादणेसणासुजंअकप्पपडिसेवणाए अनायारकरणं तेन एते मासादिछम्मासता पायच्छित्तट्ठाणा पत्ता इति । अहवा-नाणाइतिगाणायारेहिंतो। अहवा-आहारउवहिसेज्जा अकप्पिएहितो। इदानिंछम्मासियसुत्तस्स अतिदेसकरणं इम-जम्हा पंचमासिए पलिउंचिएछम्मासा दिट्ठा, तेसु आरोवणं विहाणंजं, तंचेवछम्मासपडिसेवणाए वि, तम्हा छम्मासियसुत्तं न पढंति, अतिदेसं करेति। ___ "तेनं" ति तस्सपंचमासियस्स पुरओछम्मासियं भवति, तम्मि पडिसेविए आलोयणाकाले जति अपलिउंचियं आलोएति तो छम्मासितं, पलिउंचियं आलोइए वि ते चेव छम्मासा, जहा मासादिसुपलिउंचिए यमायानिप्फण्णो गुरुओमासोआवत्तीओअहिगोदिज्जइतहाछम्मासावत्तीए भवतीत्यर्थः । कम्हा? उच्यते-जम्हा जियकप्पो इमो। जस्स तित्थकरस्स जं उक्कोस्सं तवकरणं तस्स तित्थे तमेव उक्कोसंपच्छित्तदानं सेससाधूणं भवति। सत्तिजुत्तेण विपरतो तवो न कायव्वो, आसायणभया, चरिमतित्थकरस्स य अम्हं सब्बुक्कोसा छम्मासिया तवभूमी सूत्रखंड गतं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org