________________
उद्देशक : १६, मूलं-१०६०, [भा. ५३४९]
१७३ अद्वितै भावे ताहे संसट्ठपाणगं उसिणोदवं वा “सुणिव्ववितं" ति सुसीयलं काउं दिज्जति, अन्नं वा फासुगं। जूवगजयमा गता । इदानिं रातिमियकजंति[भा.५३५०] उल्लोयण निग्गमणे, ससहातो दगसमीव आतावे।
उभयदढो जोगजढे, कज्जे आउट्ट पुच्छणया॥ चू-चेतियाण वा तद्दव्वविमासे वा संजतिकारणे वा अन्नम्मि वा कम्हि य कज्जे रायाहीणे, सो य राया तं कजं न करेति, सयं वुग्गाहितो वा, तस्साउट्टणानिमित्तं दगतीरे आतावेज । तं च दगतीरं रन्नो ओलोयणठियं निग्गमणपहे वा।तत्थयआताघेतोससहाओआतावेति उभयदढो धितिसंघयणेहिं । तिरियाणंजो अवतरणपहो मणुयाण यण्हाणादिभोगट्ठाणंतंचवजेउंआतावेइ। कज्जेतं महातवजुत्तंदटुंअल्लिएज, राया आउट्टो यपुच्छेज्जा- “किं कजं आयावेसि? अहं ते कर्ज करेमि, भोगे वा पयच्छामि, वरेहि वा वरंजेन ते अट्ठो"। ताहे भणाति साहू - "न मे कज्जं वरेहिं, इयं संघकजं करेहि" ॥इमेरिसो सो य सहाओ[भा.५३५१] भावित करण सहायो, उत्तर-सिंचणपहे य मोत्तूणं।
मज्जणगाइनिवारण, न हिंडति पुष्फ वारेति ॥ घू-धम्म प्रति भावितो, ईसत्थे धनुवेदादिए कयकरणे संजमकरणे वा कयकरणे, ससमयपरसमयगहियडत्थत्तणओ उत्तरसमत्थो, अप्पणो वि एरिसोचेव । सोय सहाओ जति कोइ अनुकूलपडिनीयत्तणेणं सिंचति वा मज्जति वा पुप्फाणिवा आलएति तो तं वारेति । तम्मि गामे नगरे वा सो आयावगो भिक्खं न हिंडइ, मा मरुगादि पदुट्ठा विसगरादि देज्ज ।
मू. (१०६१) जे भिक्खू सागनियसेजं अनुप्पविसइ, अनुप्पविसंतं वा सातिज्जति । चू-सह अगणिणा सागणिया। [भा.५३५२] सागनिया तू सेज्जा, होति सजोती य सप्पदीवा य ।
एतेसिं दोण्हं पी, पत्तेय-परूवणं वोच्छं। घू-सागनिसेज्जा दुविधा-जोती दीवो वा।पुणो एकेक्का दुविधा-असव्वराती सव्वरातीय। असव्वरातीए दीवे मासलहुं । सेसेसु तिसु विकप्पेसु चउलहुगा पत्तेयं ॥ [भा.५३५३] दुविहाय होति जोई, असव्वराई य सव्वरादी य ।
ठायंतगाण लहुगा, कीस अगीयत्थ सुत्तं तु ॥ धू- “जोइ" त्ति उद्दियंतं । सेसं कंठं । चोदगाह[भा.५३५४] नत्थि अगीयस्थो वा सुत्ते गीओ य कोति निद्दिट्टो ।
जा पुण एगाणुण्णा, सा सेच्छा कारणं किं वा ॥ आयरियाह[भा.५३५५] एयारिसम्मि वासो, न कप्पती जति वि सुत्तनिहिहो ।
अव्वोकडो उ भणितो, आयरिओ उवेहती अत्थं ।। [भा.५३५६] जंजह सुत्ते भणियं, तहेव तं जति वियारणा नस्थि।
किं कालियाणुओगो, दिह्रो दिट्ठिप्पहाणेहिं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org