________________
५४
निशीथ-छेदसूत्रम् -३-१५/९१६ धू-उच्चारियसिद्धा ।। “खरंटणा'' इमा[भा.४७५६] धी मुंडिओ दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स ।
अन्नस्स वा वि लब्मसि, मुक्को सि खरंटणा एसा ॥ चू-मए मुक्को, अन्नो ते कोइ सिक्खवणं काहिति, एवमादिणिप्पिवासा खरंटणा ।। इमो सप्पिवासो “उवालंभो"[भा.४७५७] आमफलाइ न कप्पंति, तुज्झ मा सेसए विदूसेहिं ।
मा य सकज्जे मुझसु, एमादी हो उवालंभो॥ चू-पंतावणा उवधिहरणंच पसिद्धा, पच्छित्तेण वा सह भणिहिति । एतेसुपंचसु वि पदेसु पच्छित्तं भणाति[भा.४७५८] लहुगा अनुग्गहम्मी, अप्पत्तिय गुरुग तीसु ठाणेसु।
पंतावण चउगुरुगा, अप्पबहुम्मी हिते मूलं ॥ चू- जस्स सो आरामो पडिग्गहे सो जति चिंतेति-अनुग्गहो जं मे साधवो पलंबे गेण्हति । एत्थ अनुग्गहे चउलहुगा ।अह अप्पत्तियं करेति तुण्हिक्को य अच्छति ताव चउगुरुं । अप्पत्तिएण वा तयो पगारा करेज - पडिसेह, खरंटा, उवालंभे । एतेसु तिसु ठाणेसु पत्तेयं चउगुरुगा। सामण्णेणं पंतावणे चउगुरुगा, अप्पे वा बहुम्मि वा उवहिम्मि हरिते मूलं भवति । अहवा - उवहिनिप्फण्णं॥ [भा.४७५९]परितावणा य पोरिसि, ठवणा महत मुच्छ किच्छ कालगते।
मास चउ छच्च लहुगुरु, छेदो मूलं तह दुगंच ।। चू-पंतावियस्स अनागाढपरितावणा गाढपरितावणा।अहवा-पंतावितोपरितावणाभिभूओ सुत्तपोरिसिं न करेति मासलहुं । अस्थपोरिसिं न करेति मासगुरु । सुत्तपोरिसिं अकरेमाणा सुत्तं णासिंतिङ्क। अत्थं नासिंतिका । अनाहार ठवेतिङ्क।आहारिमेक । परित्तेङ्क। अनंते का । फासुए क। अफासुए का । असिनेहेक । सिणिहे का । महादुक्खे । मुच्छाए फ़र्की । किच्छपाणे छेदो। किच्छुस्सासे मूलं । संमोहते अणवठ्ठप्पो । कालगए पारंचियं ॥
सा परितावणा इमेहिं तालियस्स भवति[भा.४७६०] कर पाद डंडमादिहि, पंतावणे गाढमादि जा चरिमं ।
अप्पो उ अहाजातो, सव्वो दुविहो विजंच विणा ॥ धू- हत्थेण वा पादेण वा डंडेण आदिग्गहणेण लतादिसु पंतावेज्जा । पंतावियस्स अनागाढादिविकप्पा भवति । तेसुय चउलहुगादि जाव चरिमं पच्चित्तं भवति ।तंच अनंतरमेव भणियं । “अप्पबहबुम्मि हिते' त्ति अस्य व्याख्या-अप्पो उ पच्छद्धं । अप्पोवधी को ? एसा - पुच्छा। उत्तरं-अहाजातो।कतिरूवो? अत्रोच्यते-रयहरणं, दो निसिज्जाओ, मुहपोत्तिया, चोलपट्टो य । बहु केरिसो? सव्वो त्ति चोद्दसविहो । अहवा दुविधो वि-ओहितो उवग्गहितो य। चोदगाह - “कहं उवधिनिष्फण्णं, कहं वा मूलं ?" अत्रोच्यते - पमादतो उवधिनिप्फण्णं, अह दप्पतो पलंबे गेण्हंतस्स सव्वोपकरणावहारो तो मूलं भवति । अहवा-सव्वोवकरणे हिते नियमा परलिंगं भवति, तेन मूलं भवतीत्यर्थः । जंच एतेण उवधिणा विणा काहिंति पाविहिंति वा॥
किं च तं? उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org