________________
३४०
निशीथ-छेदसूत्रम् -३-२०/१३७०
[भा.६२८६] एक्कत्तीसंच दिना, दिनभागसयं तहेक्कवीसंच।
अभिवड्डिओ उ मासो, चउवीससतेण छेदेणं॥ घू- एगत्तीसं दिवसा, दिवसस्स चउवीससयखंडियस्स इगवीसुत्तरं च भागसतं एवं अधिमासगप्पमाणं ति । एतेसिं च नक्खत्तादीयाण मासाणं उप्पत्ती इमा भण्णति- अभीइमादी चंदो चारं चरमाणो जाव उत्तरासाढाण अंतंगओ ताव अट्ठारससता तीसुत्तरा सत्तसट्टी भागाणं भवंति, एतावता सव्वनक्खत्तमंडलं भति । एतेसिं सत्तसड्डीए चेव भागो, भागलद्धं सत्तावीसं अहोरत्ताअहो रत्तस्सयइगवीसं सत्तसड्डिभागाएसनक्खत्तमासो परिमाणलक्खणओ। अहवाएयंचेव फुडतरंभण्णति-अभियस्सचंदयोगोइगवीस सत्तसट्ठिभागा।अवरेछन्नक्खत्ता पन्नरस मुहुत्ता भोगाओ एतेसिं छण्हं सतभिसा भरणी अद्दा अस्सेसा साती जेवाय । एतेसिं छहं तिन्नि अहोरत्ता।अन्नेछन्नक्खत्तापणयालमुहुत्तभोगीतंजहा-तिन्निउत्तरा, पुनव्वसु, रोहिणी, विसाहा य। एते नव अहोरत्ता। तिण्हंमज्झेमेलित्ता बारस जाता ।अन्ने पन्नरस नक्खता तीसमुहुत्तभोगी, तं जहा-अस्सिणी, कित्तिया, मिगसिर, पुस्स, मघा तिन्नि पुव्वा, हत्थ, वित्ता, अनुराहा, मूल, सवण, धनिट्ठा, रेवती य, एते पन्नरस अहोरत्ता । बारस मिलिता जाया सत्तावीस सव्वे । रुखमंडलपरिभोगकालो नक्खत्तमासो भण्णति।
इदानिं चंदमासो तस्स निदरसणं, तंजहा-सावण बहुलपडिवयातात. आरब्भ जाव सावणपोण्णिमा समत्तो-एस परिमाणतोचंदमासो।एवं भद्दवतादितो विसेसा दट्ठव्वा । लक्खणओ पुण आसाढपोण्णिमाए वतिक्कंताए सावणबहुलपडिवयाए रुद्दमुहत्तसमयपढमाओ अभितिस्स भोगो पवत्तति चंदेण सह । इमो नव मुहत्ते चउवीसं बिसट्ठिभागे छावहिँ सत्तसद्धिं चोण्णियाओ य। एते इमेण विहिणा भवति-जे अभीयस्स इगवीसं सत्तसट्ठीभागाते सह च्छेदेण बासठ्ठीए गुणि जाता तेरससया बिउत्तरा, अंसाणं छेदो इगतालीसं सत्ता चउप्पन्ना तेन भागे न देइ त्ति असा तीसगुणा कायव्वा । १३०२४ ३० = ३९०६०
तेहिं भागेहिंते लद्धं नव मुहुत्ता, ९ सेसंबासठ्ठीए गुणेयव्, एत्थ उ वट्टो (छेदो) कज्जतिबासट्ठिभागेण, एकतालीसताणंचउप्पन्नाण बासट्ठिभागेण सत्तसट्ठी भवंति, एक्केण गुणितं एत्तियं ९चेव सत्त सट्ठीए ६७भागे हिते लद्धं चउवीसंबासट्ठिभागा छावटुंच सेसचुण्णीया भागा। एत्य अभीति- भोगे सवणादिया सव्वे नक्खत्तभोगा छोढव्वा जाव उत्तरासाढाणं असंपत्तो, तत्थ इमा रासी जाताअट्ठसया एगूणविसुत्तरा मुहुत्ताणं, चउव्वीसंच बासट्ठिभागेछावट्ठिचुण्णीया भागा।। ६६ एत्थ पुणो अभितीभोगो य छओढव्वो, सवणभोगो य सम्मत्तो ३०, धणिट्ठाण य छव्वीसं २६ मुहुत्ता बायालीसं बावट्ठिभागा दोय चुण्णिया ४२,६२, २ भागा, ताहे इमो रासी, एयम्मि ८८४, ९०, ६२, १३२, ६७ भुत्तै । सावणपोण्णिमा सम्मत्ता।। ___ एत्थ चउतीसुत्तरसयस्स सत्तसट्ठीए भागो हायव्वो, दो लद्धा, ते उवरि पक्खित्ता, जाता बानउतीए बावट्ठिभाग त्ति काउं बावट्ठिए भातिता एक्को लद्धो सो उवरि पक्खित्तो, सेसा तीसं बावट्ठिभागा ठिता ८८५जेपंचासीयाअट्ठसया मुहत्ताणंतेसिं ३०तीसाए भागालद्धा एगूनतीस अहोरत्ता, जे सेसा पन्नरसा मुहुत्ता ते ६२ बासट्ठीए गुणित जाता नवसया तीसुत्तरा, एत्थ जे ते सेसा तीसं बावट्ठिभागा ते पक्खित्ता जाया नवसया सट्ठी ९६० । एयस्स भागो तीसाए, लछा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org