________________
उद्देशक : २०, मूलं-१३७०, [भा. ६२८६]
३४१ बत्तीसं, बिसट्ठिभागा एते अउनत्तीसाए अहोरत्ताण हेट्ठा ठविया विसट्टित्ताछेदसहिता । एवं एसो चंदमासो अउणत्तीसं दिवसा विसट्ठिभागा य बत्तीसं भवंति । इदानिं उडुमासो भण्णति - एक अहोरत्तं वुड्डीए बावडिं भागे छेत्ता तस्स एक्कसट्ठी भागा चंदगतीए तेहिं समत्ती भवति । कहं पुण?, उच्यते-जति अट्ठारसहिं अहोरत्तसएहिं सहेहिं अट्ठारसतीसुत्तरासया लब्भंति तो एक्कण अहोरत्तेण किंलब्मामो। एवं तेरासियकम्मे कते आगयं एगसहिं बावट्ठिभागा अहो रत्स्, एसा एक्सट्ठी तीसाए तिहीहिं मासो भवति त्ति तीसाए गुणेयव्वा, ताहे इमो रासी जातो १८३०। एयस्स एगसट्ठीएभागो हायव्वोलद्धातीसंतिही, एसोएवंउडुमासोनिष्फण्णो, एसचेवकम्ममासो, सहाणमासो य भण्णति । एस चेव रासी बावट्ठिहितो चंदमासो विलब्मति ।
इदानि आइच्चमासो भण्णइ । सो इमेण विहिणा आनेयव्यो - आदिचो पुस्सभागे चउसु अहोरत्तेसुअट्ठारससुय मुहुत्तेसुदक्षिणायणंपवत्तति, सोयअप्पणोचारेण सव्वणक्खत्तमंडलचारं चरित्ता जाव पुणो पुस्सस्स अट्ठ अहोरत्ता चउव्वीसं मुहुत्ता भुत्ता । एस सव्वो आइच्चस्स णक्खत्तभोगकालो पिंडेयव्वो, इमेण विहिणा
सयभिसयभरणीओ, अद्दा अस्सेस साति जेट्ठा य। ___ वच्चंति मुहुत्ते एक्कवीसतिं छच्च अहोरत्ते॥ तिन्नुत्तरा विसाहा, पुनव्वसू रोहिणी य बोधव्वा।
गच्छंति मुहुत्ते तिन्नि चेव वीसंच अहोरत्ते ॥ अवसेसा नक्खत्ता, पन्नरस वि सूरसहगया जंति ।
बारस चेव मुहुत्ते, तेरसय समे अहोरत्ते॥ अभिति छच्च मुहुत्ते, चत्तारि य केवले अहोरत्ते।
सूरेण समं गच्छइ, एत्तो करणं च वोच्छामि ।। एयंसव्वं मेलियंइमो अहोरत्तरासी भवति ॥३६६॥एयंआदिचं वरिसं । एयस्स बारसहिं भागो भागलद्धं आदिच्चमासो । अहवा - पंचगुणस्स सट्टीए भागो भागलद्धं तीसं अहोरत्ता, अहोरत्तस्स य अद्धं, एस आदिच्चमासो पमाणओ लक्खणतोय । एत्थ विसव्वमासा अप्पपणो भागहारेहिं उप्पजंति । इदानि अभिवडिओ
छच्चेव अतीरित्ता, हवंति चंदम्मि वासम्मि। वारसमासेणेते, अड्डाइजेहिं पूरितो मासो।।
एवमभिवड्डितो खलु, तेरसमासो उ बोधव्यो ।। - वर्षमिति वाक्यशेषः।
सट्ठीए अतीताए, होति तु अधिमासगो जुगद्धम्मि।
बावीसे पक्खसते, होई बितिओ जुगंतम्मि । अहवा-नक्खत्तादीमासाण दिनान य णं इमातो पंचविहातो पमाणवरिसदिवसरासीतो अट्ठारससततीसुत्तराओआनिजति । तेसुपंचप्पमाणा वरिसाइमे-चंदं चंदं अभिवड्डियं पुणो चंदं अभिवड्डियं । तेसिमं करणं-चदमासो एगूणतीसं २९ दिवसे, दिवसस्स य बासट्ठिभागा बत्तीसं, एस चंद मासो ।बारमासवरिसं ति-एस बारसगुणो कज्जति, ताहे इमं भवतिअडयाला तिन्निसया
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org