________________
३४२
निशीथ-छेदसूत्रम् -३-२०/१३७०
दिवसाणं, विसट्ठिभागाण य तिन्निसया चुलसीया, ते बावट्ठी भइया लद्धा छद्दिवसा, ते उवरिं पक्खित्ता जाता तिन्नि सता चउप्पन्ना, ३५४ सेसा बारस, ते छेयंसा अद्धेण उवट्ठिता जाया एगतीसंभागा, एयं चंदवरिसपमाणं । “तिन्नि चंदवरिस त्ति तो तिगुणं कज्जति, तिगुणकयं इमं भवति वासहियं दिनसहस्सं, एगतीसविभागा य अट्ठारस । एवं तिण्ह चंदवरिसाणं पमाणं । एत्तो अभिवड्डियकरणं भण्णति सो एक्कतीसं दिणाति एक्कवीससयं चउवीससयं भागाणं, एरिस "बारस मासा वरिस"त्ति काउं बारसहिं गुणेयव्वा, गुणिए इमो रासी, तिन्नि सया बोहत्तरा दिनानं चउवीससया भागा चोदससया बावन्ना, छेदेण भातिते लद्धा एक्कारस, ते उवरिं छूढा जाता तिन्निसया दिवसाणं तेसीया हिट्ठा अट्ठासीति सेसगा, ते सच्छेया चउहिं उवहिता जाया एक्कतीसभागा बावीसं, एवं अभिविड्डियवरिसप्पमाणं।
"दो अभिवड्डियवरिस"त्ति एस रासी दोहिं गुणेयव्वो, दोहिं गुणिए इमो रासी सत्तसया छावट्ठा दिवसाण इगतीस भागा यच्चोयाला एएक्कतीसभातियालद्धो तत्थेक्को, सो उवरिंछूढो, जाया सत्तसयासत्तट्ठा एक्कतीसतिभागाय तेरसा। एसअभिवष्टियवरिसरासी पुव्वभणियचंदवरिसरासिस्स मेलितो । कहं ?, उच्यते - दिवसा दिवसेसु, भागा भागसु । ताहे पंचवरिसरासी "सरत्तविसुद्धो भवइउ" अट्ठारससया तीसुत्तरा ॥एसध्रुवरासी ठाविज्जति । एयाओधुवरासीओ सव्वमासा नक्खत्तादिया उप्पाइजंति अप्पप्पणो भागहारेहिं । जओ भणितं[भा.६२८७] भा-ससि-रितु-सूरमासा, सत्तट्टि वि एगसहि सट्ठी य।
अभिवड्डियस्स तेरस, भागाणं सत्त चोयाला ।। सत्तहिँ नक्खत्ते, छेदे बावट्ठिमैव चंदम्मि ।
एगहिअ उडुम्मि सट्ठी पुण होइ आइच्चे ॥ [भा.६२८९] सत्तसया चोयाला, तेरसभागाण होति नायव्वा ।
अभिवडियस्स एसो, नियमा छेदो मुणेयव्वो ।। [भा.६२९०] अट्ठारसया तीसुत्तरा उ ते तेरसेसु संगुणिता।
चोयाल सत्तभइया, छावट्टतिगिवट्टिया य फलं ।। भा इति नक्खत्तमासो, ससि त्ति चंदमासो, रिउ त्ति वा कम्ममासो वा एगहें, सूरमासो य, एतेसिंमासाणंजहासंखं भागहारा इमेरिसा-सत्तसही बिसट्ठिएगसट्ठी सट्ठीय अभिवडिय मासस्स भागहारो सत्तसया चोयाला तेरसभागेणं । एतेसिं इमा उप्पत्ती जइ तेसेहिं चंदमासेहिं बारस अभिवड्डियमासा लब्मंतितोबावट्ठीएचंदमासेहिं कति अभिवड्डियमासालभिस्सामो एवं तेरासिए कते आगतं सतावण्णमासो मासस्स य तिन्नि तेरसभागा, एते पुणो सवण्णिया जाता सत्तसया चोयाला तेरसभागाणं ति, एतेहिं अट्ठारसण्हं सयाणं तीसुत्तराणं तेरसगुणिताण २३७९० भागो हायव्यो, लद्धं एक्कतीसं दिना, सेसं सत्तसया छव्विसा ते छहिं उवट्ठिया जाया सयं एकवीसुत्तरं अंसाणं, छेदे वि सयं चउवीसुत्तरं, एस अभिवड्डियवरिसबारसभागो अधिमासगो । जो पुण ससिसूरगतिविसेसनिप्फण्णो अधिमासगो सो अउनत्तीसं दिना बिसट्ठिभागा य बत्तीसंभवंति। कहं ?, “ससिणो य जो विसेसो आइच्चस्स य हवेज्ज मासस्स तीसाए संगुणितो अधिमासओ चंदो । आइच्चमासो तीसं दिना तीसा य सट्ठिभागा, चंदमासो अउनत्तीसं दिना बि सट्ठिभागा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org