________________
१७८
निशीथ-छेदसूत्रम् -३-१६/१०६१ सजोतिवसहीए उवकरण-पडिलेहणादिदारेसुइमंजयणं करेंति[भा.५३९६] कडओ व चिलिमिली वा, असती सभए व बाहि जं अंतं ।
ठागासति सभयम्मि व, विज्झायऽगनिम्मि पेहंति ॥ धू-जोतीए अंतरे कडओ कजति, चिलिमिली वा । असति कडगचिलिमिलीए वा जति य उवहितेनगभयं अत्थिताहे अंतोवही बाहिं पडिलेहिज्जति, अहवा- बाहिं पि तेनगभयं ठागो वा नत्थि ताहे विज्झाएअगनिम्मि पेहिति ।। [भा.५३९७] निंता न पमजंति, मूगा वा संतु वंदणगहीणं।
पोरिसि वाहि मणेण व, सेहाण व देति अनुसडिं। पू-निंतापविसंतावानपमजंति, आवासगंवाइयजोग-विरहियंमूअंकाति, वारसावत्तवंदनं नदिति, पोरिसिंसुत्तत्थाणंबाहिं करिति। अह बाहिं ठागोनस्थिताहे "मणे" तिमणसाअनुपेहित्ति। जत्थ सेहो अन्नो वा उदित्ते रागं गच्छति तत्थ अनुसद्धिं देति गीयत्या॥ [भा.५३९८] आवास वाहि असती, ठित वंदन विगड जतण थुतिहीण ।
सुत्तत्थ वाहियंतो, चिलिमिणि काऊण व सरंति॥ धू-गतार्था ।बाहिं असति ठागस्सजो जहिं ठिओ सोतहिं चेव ठिओपडिक्कमति वंदनहीनं। विगडंणाआलोयणा, तंजयणातेकरेति।थूईतोमणसा कढंति।सुत्तत्थ बहिगयत्यं जोतिअंतरेवि चिलिमिलिं काउं अंतो चेव सुत्तत्ये सरंति॥ इमा अनुसट्ठी सेहादीणं[भा.५३९९] नाणुजोया साहू, दव्बुञ्जोयम्मिमा हुसज्जित्था।
जस्स विन एते निद्दा, स पाउया निमीलियं गिम्हे ॥ धू-सज्जति त्ति रज्जते । जस्स वि सजोतिए णिद्दा न एइ सोवि पाउओ सुवति । अह गिम्हे धम्मो सो अच्छीणि निमिल्लेति जाव सुवति ॥ [भा.५४००] मूगा विसंति निति व, उम्मुगमादी कताइ अछिवंता ।
सेहा य जोइ दूरे, जग्गंती जा धरति जोती॥ धू- मूगा विशंति प्रविशंति । मूअत्ति निसीहियं न करेति, निंतो आवस्सियं न करेति, आवडणादिभया अगनिसंघट्टणभया उम्मुआदि नच्छिवेति, सेहे अगीता अपरिमता निद्धम्मा य जोतीए दूरे ठविजंति, जे य गीता वसभा जे जग्गंति जाव सो जोतिं धरति ॥ अहवा[भा.५४०१] विहिनिग्गतादि अतिनिद्दपेल्लितो गीओ सक्किउं सुवति।
सावयभय उस्सक्कण, तेनभए होति भयणा उ॥ [भा.५४०२] अद्धाणविवित्ता वा, परकड असती सयं तुजालंति।
सूलादी व तवेउं, कयकज्जे छारअक्कमणं ।। चू-विहिनिग्गतोश्रान्तःअतीवनिद्दातितोवाताहेओसक्किउंसुवति, गीयत्योसीहसावयादिभए वाओसक्कति, तेनभए यभयणा, अकंतिएसुविज्झावेति, इयरेसुन विज्झावेति ।अद्धाणे विवित्ता मुसिता सीतेन वा अभिभूता ताहे जो परकडो अगनी तत्थ विसीतंति, परकडस्स असति सयं जालेंति, सूलादिसु कजं काउं छारेण अक्कमंति निव्ववेति वा॥ [भा.५४०३] सावयभए आनितिव, सोउमणा वा विबाहि नीणंति।
बाहिं पलीवणभया, छारे तस्सासति निव्वावे ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org