SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७७ उद्देशक : १६, मूलं-१०६१, [भा. ५३९०] एतेसिंइमा विभासा[भा.५३९०] कोलालियावणा खलु, पनिसाला भंडसाल जहिं भंडं । कुंभारसाल कम्मे, पयणे वासासु आवातो॥ [भा.५३९१] तोसलिए वग्घरमा, अग्गीकुंडं तहिं जलति निन्छ । तत्थ सयंवरहेडं, चेडा चेडी य छुब्मंति॥ चू-पनियसालाजत्थभायणाणि विक्केति, वाणिय कुंभकारोवा एसापनियसाला ।भंडसाला जहिं भायणाणि संगोवियाणि अच्छंति । कम्मसाला जत्थ कम्मं करेति कुंभकारो । पयणसाला जहिं पञ्चंतिभायणाणि।इंधनसाला जत्थतण-करिसभारा अच्छंति।वग्धारणसाला तोसलिविसए गममज्झे साला कीरइ । तत्थ अगनिकुंडं निच्चमेव अच्छति सयंवरनिमित्तं । तत्थ य बहव चेडा एक्का य सयंवराचेडी पविसिज्जति,जो से चेडीए भावतितंवरेति । एयासुसव्वासुइमंपच्छित्तं ॥नवरं[भा.५३९२] इंधनसाला गुरुगा, आलित्ते तत्थ नासिउंदुक्खं । . दुविहविराधना झुसिरे, सेसा अगनी उ सागरियं ।। धू-पुव्वद्धं कंठं । अन्नं च इंधणसालाए झुसिरं, तत्थ दुविधा विराधना - आयविराधनाए चउगुरुगा, संजमविराधणाए तत्थ संघठ्ठादिकंजंआवजति तं पावति । सेसासुपमियसालादिसु सागारियं पयणसालाए पुण अगनिदोसो ॥ एयासु अववादेण ठायंतस्स इमो कमो[भा.५३९३] पढमंतु भंडसाला, तहिं सागारि नत्थि उभयकाले वि। कम्माऽऽपणि निसि नत्थी, सेसकमेनिंधणंजाव । धू-अन्नाए वसहीए असति पढमं भंडसालाए ठाति, तत्थ उभयकाले वि सागारियं नत्थि। उभयकालो-दिया रातो य । ततो पच्छा कम्मसालाए । ततो पच्छा पनियसालाए । अहवा - कम्मपमियसालाण कमो नत्थि, तुल्लदोसत्तणतो । सेसेसुपयण-वग्घरण-इंधणाइसुअसति कमेण ठाएज्जा॥ [भा.५३९४] ते तत्थ सन्निविट्ठा, गहिता संथारगा विही पुव्वं । जागरमाणवसंती, सपक्खजयणाए गीयत्या॥ तत्थ वसंताण इमा जयणा[भा.५३९५] पासे तणाण सोहण, ओसक्कऽहिसक्क अन्नहिं नयणं । संवरणा लिंपणया, छुक्कार निवारणोकड्डी ।। खू-पुरातनागाथा।अगनिकायस्सपासेतणाणि विसोहिज्जति, अवंतियतेनेसुवाओसक्किज्जति, अलीवणभएण वा अक्कंतियतेनेसु वा उस्सक्किजति गिलाणट्ठा सावयभएण वा अद्धाणे वा विवित्तासीयं वतेन अइसक्कावेजा वि, अन्नहिं वा सोउमणो नेज्जा, बाहिं वा ठवेजा, कते वा कज्जे छारेण संवरिज्जति, पक्कमइ त्ति वुत्तं भवति मल्लगेण वा, अहाउअंपालेत्तापालेत्ता विज्झाहित्ति। खंभो छगणादिणा वा लिप्पति।पीलवणभया साणो गोणो तेनो वा तत्थ छुत्ति हडि त्ति वा भन्नइ, तह विअटता वारिजंति, सहसा वा लित्ते तत्थतो उक्कडिजतिनेव्वं । तणामिवा, कडगोवा उदगधूलीहिं वा बिज्झविजति, पालं वा कजति ॥ [17] 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy