________________
उद्देशक : १५, मूलं-१००२, [भा. ५०३२]
११५ ठति, "तेसिंदाहामो"त्ति काउं। अह जाणंति ते अन्नविसयं गता अप्पणो य तेहिं न कजं ताहे छड्डेति ॥अहवा- सो “कस्सेयं"ति पुच्छितो रुट्ठो भणेज्जा[भा.५०३३] दमए दूभगे भट्टे, समणच्छन्ने य तेणए।
नय नाम न वत्तव्वं, पुढे रुट्ठो जहा वयणं ।। [भा.५०३४] किं दमओहं भंते!, दमगस्स व किं च चीवरा नथि।
दमएण वि कायव्वो, धम्मो मा एरिसंपावे ।। धू-दमओ दरिद्रः । “भगवं! किंपुच्छसि “कस्सेयं"ति किमहं दमतो।" अहवा- “सच्चमहं दमओ, तहा किं मम दमगस्स चीवरा नत्यि?" अहवा - “दमएण वि दारिद्ददिट्ठदोसेण धम्मो कायब्वो, मा पुणो परलोए एरिसं चेव भदिस्सति" ॥ इदानं दूभगे त्ति[भा.५०३५] जति रन्नो भजाए, दूभओ दूभगा व जति पतिणो।
किं दूभगो भि तुब्भ वि, वत्था विय दूभगा किं मे ॥ चू-अणवकारी वि दूभगनामकम्मोदयातो परस्स अरुइकरो दूभगो, सोयरन्नो भज्जाए वा, इत्थी वा पइणो । “जइ एतेसिं अहं दूभगो किमहं भंते! तुम विदुभगो", अधवा भणेज्ज-"किं वत्था वि मे दूवगा" || इदानि भट्टे त्ति[भा.५०३६] जति रज्जातो भट्ठो, किं चीरेहिं पि पेच्छद्देताण।
अस्थि महं साभरगा, मा हीरेज त्ति पव्वइओ॥ चू-एश्वर्यस्थाना च्युतो भ्रष्टः । “जइहं रज्जाओ अन्नतराओ वाइस्सरठाणातो भट्ठो तो किं जाणह चीराणि वि नो होज्जा, पेच्छह मे इमे पभूए चीरे।" इदानि “समणच्छण्णे"त्ति पच्छद्धं । "समणच्छण्णो"त्ति असमणवेसधारी अच्छति, साभरगा नाम रूवगा, ते मे बहू अत्थि, मा मम ते राइलकुलादिएहिं पहरेज, अतो हं पव्वइयरवेण पच्छण्णो अच्छाम, तं तुब्मे मा एवं जाणह जहाहं पव्वइओ, गेण्हह मम हत्याओ वत्थे त्ति । इदानि “तेणे"त्ति[भा.५०३७] अस्थि मि घरे वि वत्था, नाहं वत्थाणि साहु ! चोरेमि।
सुटु मुणितं च तुब्भे, किं पुच्छह कि वऽहं तेणो॥ धू- अस्थि घरे चेव मे वत्था, नाहं अप्पणो साहुणो वा अट्ठाए वत्थे चोरेमि, तं मा तुझे तेनाहड त्ति काउंन गेण्हह । अहवा - भनिजह - सुट्ट नायं तुब्भेहिं, जहा हं तेणो । को अन्नो नाहिति साधुणो मोत्तुं? तमहं सचं तेणो, नपुण साधुअट्ठाए हरामि ।अहवा भणेज्ज - “किमहं तेणो जेण तुब्मे पुच्छह “कस्सेयं ति" ॥ “नय नाम" पच्छद्धं । पुच्छिए साधुणा भणेज, तम्मि एवं भणंते वि “न य नाम" - न वत्तव्वं । वत्तव्वमेव जहारुहं वयणं।
दमओ भण्णति - “न वि अम्हे भनामो जहा तुमं दमओ त्ति । अम्हे भनामो मा एवं तय नीयस्स अहवा परिनीयस्स होज्जा तेसिंच अन्न होज, ताहे ते अन्नं उवकरेजा।" एवं सब्वे पि पदा भाणियव्वा । अंते अभिहितं प्रतिपदमुपतिष्ठती ति कृत्वा “समणे समणी" गाहा एसा भावियव्वा । जत्थ जहा संभवंति पुढेजहारिहं वयणं । अहवा-इमंतं वयणंजहारिहं जंवत्तव्वं[भा.५०३८] इत्थी पुरिस नपुंसग, धाती सुण्हा य होति बोधव्वा।
बाले य वुहजुयले, तालायर सेवए तेणे॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org