________________
निशीथ - छेदसूत्रम् -३-१५/९१६
चू- जहा अद्धाणे गम्मति, जा य अद्धाणे विधी जा य अद्धाणे जयणा, सा सव्वा उवरिं अद्धाणसुत्ते सोलसकमुद्दे सके परूविता, तत्थेव भणीहामि । ओमे वि जा विधि पलंबगहणं पति तंपि उवरिं इहेवउद्देसके वक्खति । इह "गेलणे "त्ति जं दारं भणामि, तं च गेलण्णं रोगो वा भवति, आतंको वा ॥ स्यान्मति - "केरिसो रोगो, केरिसो वा आतंको ? तत उच्यते[भा. ४८८६ ] ish - कोढ - खयादी, रोगो कासादितो उ आतंको । दीहरुया वा रोगा, आतंको आसुघाती य ॥
८०
चू- गंडमस्यास्तीति गंडी गंडमालादी, आदिसद्दातो सिलिप्पादी, सूणियं, गिलासिणीमादी रोगो। कासो, आदिसद्दातो सासी, सूलं, सज्जक्खयमादी आतंको। अहवा सव्वो जो दीहकालितो सो रोगो, जो पुण आसुधाती सिग्धं मारेति सो आतंको ।। समासतो गेलण्णस्स इमे भेदागेलण्णं पि य दुविहं, आगाढं चैव तह अनागाढं । आगाढे कमकरणे, गुरुगा लहुगा अनागाढे ।।
[भा. ४८८७]
चू- एतीए इमा विभासा[भा. ४८८८ ]
आगाढमनागाढं, पुव्युत्तं खिप्पगहणमागाढे । फासुगमफासुगं वा, चतुपरियहं तऽ नागाढे ॥
चू-अहिणा डक्को, विसंवा से केण ति दिन्नं, सज्जविसूतिगा वा विद्धाति, सूलं वा आसुघाती, एवमादि आगाढं पुव्वृत्तं । "इतरं" पुण जं कालं सहते तं अनागाढं । तम्मि आगाढे फासूयं वा एसणमनेसणं वा झड त्ति गेण्हियव्वं । अह आगाढे कमकरणं करेति - तिपरियट्टं पनगादिजयणं वा तो चउगुरुगा पच्छित्त । अनागाढे पुण तिपरियट्टे कए चउत्थपरियट्टेण गेण्हति, तत्थ वि नगपरिहाणीए । अह अनागाढे आगाढकरनिज्जं करेति अजयणाए वा गेण्हति तो चउलहुगा पच्छित्तं ॥ एत्थ गेलणे इमा जयणा
[भा. ४८८९] वेज्जे पुच्छण जयणा, पुरिसे लिंगे य दव्वगहणे य । पिट्ठमपिट्टे आलोयणाए पन्नवण जयणाए ।
- एस भद्दबाहुकया अत्थसंगहगाहा । इमा से विभासा[भा. ४८९०]
वेग एगदुगादिपुच्छणे जा चउक्कउवदेसो । इह पुण दव्वे पलंबा, तिन्नि य पुरिसाऽऽयरियमादी ||
चू- अट्ठवेज्जा संविग्गादी पुव्वुत्ता गिलाणसुत्ते । “पुच्छणे जयण" त्ति वेज्जस्स एगो पुच्छगो न गच्छति जमदंडोति कातुं, दो न गच्छंति जमदूअं ति काउं । चत्तारि न गच्छंति नीहारेत्ति काउं, मा वेज्जो एयं निमित्तं गहिस्सति, तम्हा जयणाए गंतव्वं तिन्नि वा पंच वा सत्त वा । सो य पुच्छितो चउक्कउवदेसं देज्ज - दव्वओ खेत्तओ कालओ भावओ। एते वि गिलाणसुत्ते वक्खाणिया । इहं दव्वतो पलंबादि भाणियव्वा । वेज्जो पुच्छिओ भणेज्जा - जारिसं रोगं कहेह एरिसस्स इमं वणस्सतिभेदं देह ॥ सो चउव्विहो होज्जा रोगभेदाओ
[ भा. ४८९१]
पउमुप्पमाउलिंगे, एरंडे चेव निंबपत्ते य । पित्तदय सन्निवाते, वातपकोवे य सिंभे य ॥
- एते जहासंखं पित्तादिसु हवेज्जा । जो सो गिलाणो सो इमेसिं एक्कतरो हवेज्ज - गणी वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International