________________
उद्देशक : १६, मूलं-१०५९, [भा. ५२००]
१४७
- जइ सव्वं चैव तं जं पुव्वसुत्ते भणियं, तो किमिह पुण इत्यसागारियसुत्तसमारंभो ? आचार्य आह- हे चोदग ! एत्थ कारणं सुणसु[भा. ५२०१]
पुव्वभणितं तु जं एत्थ, भण्णती तत्थ कारणं अत्थि । पडिसेहे अनुन्ना, कारणविसेसोवलंभो वा ।।
चू- पुव्वद्धं कंठं । जे पुव्वं अनुजाणतेन अत्था भणिता ते चेवऽत्थे पडिसेघंतो भणइ, न दोसो | अहवा - जे पुव्वं पडिसेघंतो अत्था भणिता, ते चेव अनुन्नं करेंतो दंसेति, न दोसो | अहवा -"कारणं" ति हेउं दरिसेंतो भणाति, न दोसो | अहवा - विसेसोवलंभं वा दरिसंतो पुव्वभणियं भणाति, न दोसो ॥ किं च[भा. ५२०२]
ओहे सव्वनिसेहो सरिसाणुण्णा विभागसुत्तेसु । जयाहेतुं भेदो, तह मज्झत्थादयो वा वि ॥
चू- ओहसुत्ते सामण्णतो सव्वं चेव निसिद्धं, विभागसुत्ते पुण सपक्खे अनुण्मा, जहा पूरिसाण पुरिससागारिए कप्पति, इत्थीणं इत्थीसु कप्पइ | अहवा - जयणा जहा पुरिसेषु इत्थीसु य मज्झत्थादयो विसेसा दंसेहामि त्ति विभागसुत्तसमारंभो । अधवा - अनंतरसुत्ते सागारियं अत्थओ भणियं । इह पुण त चेव सुत्तेण णियति, विसेसोवलंभो वा इमो पुरिस-नपुंसग - इत्थीसु ॥
तत्थ पुरिसेसु इ
[ भा. ५२०३ ] पुरिससागरिए उवस्सयम्मि चउरो मासा हवंति उग्घाया । ते वि य पुरिसा दुविहा, सविकारा निव्विकारा य ।।
चू- जइ पुरिससागारिए उवस्सए ठाति तो चउलहुअं । ते य पुरिसा दुविधा-सविकारा निव्विकारा य ।। तत्थ सविकारा इमे[भा. ५२०४ ]
रूवं आभरणविहिं, वत्था - ऽलंकार - भोयणे गंधे ।
आओज्ज नट्ट नाडग, गीए य मनोरमे सुणिया ।
धू- तत्थ रूव उद्वर्तनस्नानजघास्वेदकरणणहदंतवालसंठावमादियं, आभरणवत्थाणि वा नाणादेसियाणि विविहाणि परिर्हेति, आभरणमल्लादिणा वा अलंकरणेण अलंकरेंति, भोयणं वा विभवेण विसिट्टं भुजंति, मज्जादि वा पिवंति, चंदणकुकुमकोट्ठपुडादीहिं वा गवेहिं अप्पानं आलिंपेति, वासेंति वा, धूवेंति वा, तयादि वा चउव्विहमाउज्जं वादेंति, नच्चंति वा, नाडगं नाडेंति, मनोहारिं वा मनोरमं गेयं करेंति, रूवादि वा दद्धुं गंधे य मनोहरे अग्घाएत्ता गीयादिए य सद्दे सुणित्ता जत्थ गंधो तत्थ रसो वि । एवमादिएहिं इदियऽत्येहिं भुत्तभोगिणो सतिकरणं, अभुत्तभोगिणो कोतुअं, पडिगमणादयोदोसा ।। एतेसु ठायमाणस्स इमं पच्छित्तं
[ भा. ५२०५ ]
एक्क्कम्पिय ठाणे, चउरो मासा हवंति उग्घाया । आणाणो य दोसा, विराधना संजमाऽऽताए । चू- एतेसु रूवआबरणादिसु एक्क्के ठायमाणस्स चउलहुया || [ भा. ५२०६ ]
एवं ता सविगारे, निव्वीगारे इमे भवे दोसा । संसद्दे न विबुद्धे, अहिगरणं सुत्तपरिहाणी ॥
चू-पुव्वद्धं कंठं । साधूणं सज्झ यसद्देणं आवस्सियनिसीहियसद्दण वा रातो सुत्तादि बुज्झेज्झा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org