________________
१३५
उद्देशक : १६, मूलं-१०५९, [भा. ५१२८] [भा.५१२८] चउगुरुग छच्च लहु गुरु, छम्मासियछेदो लहुग गुरुगो य ।
मूलं अणवठ्ठप्पो, मज्झिमए पसज्जणं मोत्तुं॥ चू-मज्झिमे वि एवं चेव चारणविधी, नवरं - चउगुरुगाओ आढत्ते- अणवढे ठाति॥ [भा.५१२९] तवछेदो लहु गुरुगो, छम्मासिओ मूल सेवमाणस्स।
अणवठ्ठप्पो पारंचिओ य उक्कोस विन्नवणे॥ धू-उक्कोसे विएवं चेव चारणविधी, नवरं - चउगुरुगाओ (छल्लहुगातो) आढत्तं पारंचिते ठाति । विन्नवणति पडिसेवणा पत्थणा वा, ॥इमेण कमेण चारणं करतेन आलावो कायव्वो[भा.५१३०] पायावच्चपरिग्गह, जहन्न सन्निहित तह असन्निहिते।
अद्दिढ दिट्ठ सेवति, आलावो एस सव्वत्थ ॥ चू-अन्ने चारणियं एवं करेंति-जहन्ने पायावच्चपरिग्गहे असन्निहिते सन्निहिते अदिदिट्ठ त्ति, एयं पायावच्चपयं अचयंतेन मज्झिमुक्कोसा विचारियव्वा ।पच्छित्तं चउलहुगादि मूलावसाणं तेचेव। एयं कोडुंबियं पिचउगुरुगादिअणवठ्ठप्पावसाणं । डंडियंपिछल्लहुगादिपारंचियावसाणं। एत्थ पायावच्चं जहन्नं कोटुंबं मज्झिमंडंडियं उक्कोसं भाणियव्वं, उभयहा विचारिजंतं अविरुद्ध।। चोदगो भणति[भा.५१३१] जम्हा पढमे मूलं, बितिए अणवठ्ठ ततिय पारंची।
तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची। घू- “पढमे"त्ति - जहन्ने चउलहुगातो आढत्तं मूले ठाति, मज्झिमे चउगुरुगातो आढत्तं अणवढे ठाति, उक्कोसे छल्लहुयातो आढत्तं पारंचिए ठाति । जइ एवं पडिसेवमाणस्स पायच्छित्तं भवति तम्हा ठायंतस्सेव पारंचियं भवतु । अधवा - ठाणपच्छित्तं विमूलाणवठ्ठपारंचिया भवंतु । किं कारणं? अवश्यमेव प्रसजनां प्रतीत्य मूलानवस्थाप्यपारंचिकान् प्रास्यन्ति॥
आयरिओ भणइ[भा.५१३२] पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्कक्के ।
चरिमपदे चरिमपदं, तं पि य आणादिनिष्फण्णं ॥ चू-“पडिसेवणाए"त्ति-पडिसेवंतस्स अतियारानुरूवामूलाणवठ्ठपारंचिया एवं संभवंति। जति पुण ठितो नचेवपडिसेवति तो कहं एते भवंतु?॥ [मा.५१३३] जति पुण सव्वो वि ठितो, सेवेज्जा होज्ज चरिमपच्छित्तं ।
तम्हा पसंगरहितं, जं सेवति तं न सेसाई॥ धू-जति नियमो होज सव्वो ठायंतो पडिसेवेज्जा तो जुञ्जइतंतुमं भणसि, जेन पुण न सव्वो ठायंतोपडिसेवतितेन कारणेणपसंगरहियंजंठाणं सेवति तत्थेवपायच्छित्तंभवति ॥ “पसज्जणा तत्थ होति एकेक"त्ति एकेकातो पायच्छित्तठाणातो पसज्जणा भवति । कहं ? उच्यते - तं साधु तत्थ ठियं दट्ठ अविरयओ को वि तस्सेव संकं करेजा - "नून पडिसेवणानिमित्तेणं एस एत्थ ठिओ," ताहे दिढे संका भोतिगादी भेदा भवंति । अह पसंग इच्छसि तो इमो पसंगो “चरिमपदे चरिमपदं" ति अस्य व्याख्या[भा.५१३४] अद्दिठ्ठातो दिटुं, चरिमं तहि संकमादि जा चरिमं ।
अहवन चरिमाऽऽरोवण, ततो विपुण पावती चरिमं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org