________________
उद्देशक : १६, मूलं-१०८३, [भा. ५६७४]
२१९
चू-कालुट्ठाती उग्गए आइच्चे दिवसतो जो गच्छति, कालनिवेसी जे अणत्थमिए आदिच्चे थक्कति, ठाणट्ठाती थंडिल्ले थक्कइ, कालभोती जो मज्झण्हे भुंजइ, अणथमिए वा ॥ [भा.५६७५] एतेसिं तु पयाणं, भयणा सोलसविहा तु कायव्वा ।
सत्थपणएण गुणिता, असीति भंगा उ नायव्वा ।। चू- एतेसिं चउण्ह पयाणं इमेण विहिमा सोलस भंगा कायव्वा - कालुढ़ाती कालनिवेसी ठाणहाती कालभोती (१), एवंसपडिपक्खेसुसोलसभंगा कायव्वा । एते सोलस भंगा सत्थपणएण गुणिता असीति भंगा भवंति ।। [भा.५६७६] सत्थाहऽट्ठगगुणिता, असीति चत्ताल छस्सया होति।
ते आइयत्तिगुणिता, सत एक्कावन्न वीसऽहिया ।। चू-असीति अतुहिं सत्थाहिवेहिं गुणिया छस्सता चत्ताला भवंति । ते अट्ठहिं अतिअत्तिएहिं गुणिता एक्कावण्णं सता वीसा भवंति। एत्थअन्नयरे सत्थेभंगविगप्पेण वासुद्धे आगंतुंआयरियाण आलोएंति सत्थपडिलेहगा। इदानिं अनुन्नवणा भण्णति[भा.५६७७] दोण्ह वि चियत्ते गमणं, एगस्सऽचियत्ते होति भयणा उ ।
अप्पत्ताण निमित्तं, पत्ते सत्थम्मि परिसाओ॥ चू-जत्थ एगो सत्यवाहो तत्थ तं अनुन्नवेंति, जे य अहप्पधाणा पुरिसा ते वि अनुन्नति, जत्थ दो सत्याधिवा तत्थ दोऽवि अनुन्नवेंति, दोण्ह विचियत्ते गमणं । अह एगस्स अचियत्तं तो भयणा, जति पेल्लगस्स चियत्तं तो गम्मति, अह पेल्लगस्स अचियत्तं तो न गम्मति । पंथिता वा जाव न मिलंति सत्थे ताव सउणादिनिमित्तं गेण्हति, सत्थे पुण पत्ता सत्थस्स चेव सउणेण गच्छंति । अन्नं च सत्थपत्ता तिन्नि परिसा करेंति-पुरतो मिगपरिसा, मज्झे सीहपरिसा, पिट्टतो वसभपरिसा ॥दोण्ह वि त्ति अस्य व्याख्या[भा.५६७८] दोण्ह वि समागता सत्थिओ व जस्स व वसे गम्मति ऊ।
अणणुन्नवणे गुरुगा, एमेव य एगतरपंते। चू- “दोण्ह" वि सत्यो सत्यवाहो य, एते दो वि समागए समगं अनुन्नवेति । अहवा - सत्यवाहं जस्स य वसेण गम्मइ एते दो वि समागते समगं अनुन्नवेति । अहवा - सत्थाहिवं चेव एकं अनुन्नवे । एवं जइ नो अनुन्नवेंति तो चउगुरुगा, जति दोन्नि अहिवा ते दो वि पेल्लगा तत्थ एक्कं अनुन्नति, एत्थ वि चउगुरुगा। एगतरे वा पंते पेल्लगे जइ गच्छंति तत्थ एमेव चउगुरुगं॥ [भा.५६७९] जो वा विपेल्लिओतं, भणंति तुह बाहुछायसंगहिया।
वच्चामऽनुग्गहो त्ति य, गमनं इहरा गुरू आणा॥ घू- सत्थाहिवं सत्यं वा जोवा तम्मि सत्य पेल्लगे तं भण्णति - जति अनुजाणह अम्हं तो तुमेहिं समं तुह बाहुच्छायट्टिता समं वच्चामो । जइ सो भणेज्ज - “अनुग्गहो" ततो गम्मति । अह तुण्हिक्को अच्छति भणइ वा - “मा गच्छह" जइ गच्छंति तो चउगुरुगं, आणादिया य दोसा ॥ जति सत्थस्स अचियत्ते सत्थाहिवस्स वा अन्नस्स वा पेल्लगस्स अचियत्ते गम्मति तो इमे दोसा[भा.५६८०] पडिसेहण निच्छुभणं, उवकरणं बालमाति वा हारे ।
अतियत्ति गोम्मएहि व, उद्दुजंते न वारेति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org