________________
उद्देशक : १५, मूलं-९१६, [भा. ४७०८]
धू-नामठवणाओगयाओ, दव्वामंचउव्विहं, तंजहा-उस्सेतिमाणं संसेतिमाम उवक्खडामं पलियामं चेति । एतेसिं चउण्ह वि इमा विभासा[भा.४७०९] उस्सेतिम पिट्ठादी, तिलाति संसेतिमं ति नायव्वं ।
कंकडुगादि उवक्खड, अविपक्करसंतु पलियामं॥ चू-उस्सेतिमंनाम जहा-“पिटुं" - पुढविकायभायणं, आउक्कायस्स भरेत्तामीराए अद्दहिज्जति, मुहं से वत्थेण ओहाडिज्जति, ताहे पिट्ठपयणयं रोट्ठस्स भरेत्ता ताहे तीसे थालीए जलभरियाए अहोछिद्देण तं पि ओसिजति, हेट्ठाहुत्तं वा ठविज्जति, तत्थ जं आमं तं उस्सेतिमाणं भण्णति । आदिग्गहणेण उवरि ठविज्जति, ताहे उंडेरगादी। संसेतिमंनाम पिट्ठरेपाणियंतावेत्ता पिंडियट्ठिया तिला तेन ओलहिज्जंति, तत्थ जे आमा तिला ते संसेतिमाम भण्णति।आदिग्गहणेणंजंपिअन्नं किं चि एतेणं कमेणं संसिज्झति तं पि संसेतिमाम भण्णति । उवक्खडामं नाम जहा चणयादीण उवक्खडियाण जे न सिझंति ते कंकडुया तं उवक्खडियामं भण्णति । पलिआणं जं परियाए कतं परिणायं वा पत्तं तहावि आमंतं परिआणं, तंच अविपक्करसं । इमंचउविधं[भा.४७१०] इंदण धूमे गंधे, वच्छप्पलियामए य आमविही ।
एसो खलु आमविही, नेयव्वो आनपव्वीए॥ चू-इंधणपलिआणं धूमपलियामं गंधपलियामंवच्छपलियामं, चउव्विहा पलियामविधी। "आनुपुब्बि" त्ति एसा चेव इंधणादिया ।अधवा - इंधणादिकरणादिया वा आनुपुव्वी ॥ तत्थ इंधनाम-धूमामस्स य इमं वक्खाणं[भा.४७११] कोद्दवपलालमादी, इंधणेण पलंबमाइ पञ्चति ।
मज्झख (ऽग] डाऽगणि पेरंत तेंदुगा छिद्दधूमेणं॥ घू-जहा कोद्दवपलालेण अंबगादिफलाणि वेढेत्ता पाविज्जंति, आदिग्गहणं सालिपलालेण वि, तत्थ जे न पक्का फला तेइंधणपलियामं भण्णति ।घूमपलियामं नाम जहा खड्डु खणित्ता तत्थ करीसो छुडभात, तीसे खड्डाए परिपेरंतेहि अन्नाओ खड्डाओ खणित्ता तासुतेंदुआदीणि फलाणि छुभित्ता जा सा करीसखड्डगा तत्थ अग्गी छुब्मति, तासिं च तेंदुगखड्डाणं सोआ तं करीसखटुं मिलिया, ताहे धूमो तेहिं सोतेहिं पविसित्ता ताणि फलाणि पावेति, तेणं से पच्चंति, तत्थ जे अपक्का ते घूमाम भण्णति ।। इदानिं गंधमा-वच्छामाणं इमं वक्खाणं[भा.४७१२] अंबगमादी पक्कं, छूढं आमेसु जंन पावयती।
तं गंधाणं वच्छे, कालप्पत्तं नजं पच्चे॥ चू- गंधाम अंबयं आदिसद्दातो मातुलिंगं वा पक्क अन्नेसिं आमयाण मज्झे छुब्भति, तस्स गंधेण तेन अन्ने आमया पञ्चंति, जंतत्थ न पचति तं गंधामभण्णति।वच्छपलियामं नाम वच्छा रुक्खो भणइ, तम्मि रुक्खे जंफलं पत्ते विकाले अन्नेसु वि पक्केसुन पञ्चति आमं सरडीभूतं तं वच्छपलियामं भण्णति ॥ सव्वदव्यामोवसहारिणी इमा गाहा[भा.४७१३] उस्सेतिममादीणं, सव्वेसिंतेसिजंतु मज्झगतं ।
पञ्चंतं पि न पच्चति, तं होति दव्वआमंतु॥ चू-सव्वेसिं उस्सेतिमादीणंमज्झे जं “पच्चंतं पि" तिप्पाविज्जमाणं पिवुत्तं भवति, न पञ्चति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org