________________
उद्देशक : १९, मूलं - १३४६, [भा. ६१०१]
[भा. ६१०१]
३०७
काले तिपोरिसऽट्ठव, भावे सुत्तं तु नंदिमादीयं । सोणिय मंसं चम्मं, अट्ठीणि य होंति चत्तारि ।।
चू- तिरियं च असज्झाइयं संभवकालातो जाव ततिय पोरिसी ताव असज्झाइयं, परतो सुज्झइ । अहवा अट्ठजामा असज्झाइयं, ते जत्थ घायणं तत्थ भवंति । भावतो पुण परिहरंति सुत्तं तं च नंदिमणुओगदारं तंदुलवेयालियं चंदगवेज्झगं पोरिसीमंडलमादी | अहवा - "चउद्धा उ" त्ति-असज्झाइतं चउव्विहं, मंसं सोणियं चम्मं अट्ठि च । मंस-सोणिउक्खित्तमंसे इमा विधी[भा. ६१०२] तो बहिं च धोतं, सट्टी हत्थाण पोरिसी तिन्नि ।
महकाये अहोरत्तं, रद्धे वूढे य सुद्धं तु ॥
साधुवसही सट्ठीहत्थाणं अंतो बहिं च धोवति । भंगदर्शनमेतत्-अंतो धोतं अंतो पक्कं, तं बाहिं पक्कं बाहिं धोतं वा अंतो पक्कं । अंतग्गहणाओ पढमबितिया भंगा, बहिग्गहणातो ततियभंगो, एतेसु तिसु वि असज्झायं । जम्मि पदेसे धोतं आनेउं वा रद्धं सो पदेसो सट्ठीए हत्थे हिं परिहरियव्वो । कालतो तिन्नि पोरिसीओ ॥
[भा. ६१०३]
बहिधोतरद्ध सुद्धो, अंतो धोयम्मि अवयवा होंति ।
महाकाए बिरालादी, अविभिन्नं के इ नेच्छंति ।।
चू. एस चउत्थोभंगो । एरिसं जति सट्ठीए हत्थाणं अब्यंतरे आणियं तहावि तं असज्झायं न भवति, पढम-बितियभंगेसु अंतो धोवित्तु नीए रद्धे वा तम्मि धोतट्ठाणे अवयवा पडंति तेन असज्झायं । ततियभंगे बहिं धोवित्तु अंतो व नीए मंसमेव असज्झाइयं ति । तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ । जं काकसाणादीहिं अनिवारियविप्पकिण्णं निज्जति तं आतिन्नपोग्गलं भाणियव्वं । महाकातो पंचिंदिओ जत्थ हतो तं आधायणं वज्रेयव्वं । खेत्तओ सट्ठि हत्था, कालतो अहोरत्तं एत्थ अहोरत्तच्छेदो । सूरुदए रद्धं पक्कंमंसं असज्झाइयं न भवति, जत्थ असज्झाइयं पडितं तेन पदेसेण उदगवाहो वूढो, तम्मि पोरिसिकाले अपुण्णे विसुद्धं आघायणं न सुज्झति । "महाकाए "त्ति अस्य व्याख्या - महकाए पच्छद्धं, मूसगादी महाकायो स बिरालादिणा हतो, जति तं अभिन्नं चेव गिलिउं घेत्तुं वा सट्ठीए हत्थाणं बाहिं गच्छति तो के इ आयरियाऽ सज्झायं च्छति, थितपक्खो पुण असज्झाइयं चेव ।। ठियपक्खो पलाए सुज्झति, अस्य व्याख्या[भा. ६१०४] मूसादि महाकायं, मज्जारादी हताऽऽघयण केती । अविभिन्ने गेण्हेतुं, पढंति एगे जति पलाति ॥
तिरियं च असज्झायाधिकार एवं इमं भण्णति[ भा. ६१०५ ]
तो बहिं च भिन्नं, अंडय बिंदू तहा विआता य । रायपह वूढ सुद्धे, परवयणं साणमादीणि ॥
अंतो बहिं च भिन्नं अंडयं ति अस्य व्याख्या
[भा. ६१०६ ] अंडयमुज्झिय कप्पे, न य भूमि खणंति इहरहा तिन्नि ।
असज्झाइयप्पमाणं, मच्छियपादो जहिं वुड्डे ॥
चू-साधुवसधीतो सट्ठीहत्थाणं अंतो भिन्ने अंडए असज्झायं, बाहिभिन्ने न भवति । अहवा - साहुवसहीए अंतो बाहिं वा अंडयं भिन्नंति वा उज्झियं ति वा एगट्टं, तं च कप्पे वा उज्झितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org