________________
१७०
निशीथ-छेदसूत्रम् -३-१६/१०६०
ठाति । निद्दायंतीए वीसाए गुरुहिं ठाति । पयलायंतीए पणुवीसाए लहुएहिं ठाति । सज्झायं करेंतीए पणुवीसाए राइंदिएहिंगुरुएहिं ठाति।झाणंझायंतीए मासलहुए ठाति।आहारंआहारतीए मासगुरुए ठाति । वियारं करेंतीए चउलहुए ठाति । काउस्सग्गं करेंतीए चउगुरुए ठाति । एवं खुड्डीए भणियं । थेरमादियाण हेट्ठा एकं पदं हुसेज्जा उवरिं एकं वडेजा ॥ [भा.५३३५] छल्लहुगे ठाति थेरी, भिक्खुणि छग्गुरुग छेदो गणिणीए।
मूलं पवित्तिणी पुण, जहभिक्खुणि खुड्डए एवं ।। धू-थेरीए गुरुपणगातो आढत्तं छल्लहुगे ठाति । भिक्खुणीए दसण्हं राइंदियाण लहुयाण आढत्तं छग्गुरुए ठाति । अभिसेयाए दसण्हं इंदियाण गुरुआण आढत्तं छेदे ठाति । पवित्तिनीए पन्नरस लहुगा आढत्तं मूले ठायति । एवं संजतीण भणिय । इदानिं संजयाणं भण्णति - तत्थ अतिदेसो कीरति । जहा भिक्खुणी भणिता तहा खुड्डो भाणियव्यो । जहा गणिणी भणिया तहा भिक्खू भाणियब्यो। उवज्झायस्स गुरूएहिं पन्नरसहिं आढत्तं अणवढे ठाति।आयरिओ वीसाए लहुएहिं राइंदिएहिं आढत्तं पारंचिए ठाति ॥ [भा.५३३६] गणिणिसरिसो उ थेरो, पवत्तिनीसरिसओ भवे भिक्खू ।
अड्डोकंती एवं, सपदं सपदं गणि-गुरूणं ।। घू-गतार्था । गणिस्स सपदं अणवटुं, गुरुस्स सपदं पारंचियं ॥ [भा.५३३७] एमेव चिट्ठणादिसु, सव्वेसु पदेसु जव उस्सग्गो।
पच्छित्ते आएसा, एकेक्कपदम्मिचत्तारि॥ धू- चिट्ठणादिपदे असंपातिमसंपातिमे य अदिट्ठ-दिट्टेसु चउरो पच्छित्ता भवंति । एवं निसीयणादिसु वि एकेके चउरो पच्छित्ता भवंति । अहंवा - चिट्ठणादिसु एक्कक्के चउरो आदेसा इमे-एक ओहियं, बितियं तंचेव कालविसेसितं, ततियं छेदंतं पच्छित्तं, चउत्थं महलं पच्छित्तं ।।
सम्मत्तं दगतीरं ति दारं । अधुना जूवकस्यावसरः प्राप्तः। तत्थ गाहा[भा.५३३८] संकम जूवे अचले, चले य लहुगो य होति लहुगा य।
तम्मि विसो चेव गमो, नवरि गिलाणे इमं होति । धू-जूवयं नाम विट्ठ (वीउं) पानियपरिक्खित्तं। तत्थपुण देउलिया घरंवा होज्ज, तत्थ वसतिं गेम्हति चउलहुगा, एयं वसहिगहणनिप्फण्णं । तं जूवगं संकमेण जलेण वा गम्मइ । संकमो दुविहो-चलो अचलो य । अचलेण जाति मासलहू । चलोदुविहो- सपञ्चवाओ अपच्चवाओय। निप्पच्चवाएणंजइजाति तो चउलहुंसपञ्चवाएण जातिचउगुरू।जलेण विसपञ्चवाएण गच्छति चउगुरुं। निप्पच्चवाए चउलहुं । “तम्मि वि सच्चेव" पच्छद्धं-तम्मि विजूबते सच्चेव वत्तव्वयाजा उदगतीरए भणिता । “अधिकरणं अंतराए" त्ति एत्तओ आढत्तं जाव “एकेक्कपदम्मि चत्तारि" त्ति, नवरि-इमे दोसा अब्भहिता गिलाणं पडुच्च ॥ [भा.५३३९] दखूण व सतिकरणं, ओभासण विरहिते व आतियणं ।
परितावण चउगुरुगा अकप्प पडिसेव मूलदुगं॥ चू-गिलाणस्स उदगंदटु “सतिकरणं" तिएरिसी मती उप्पज्जतिपियामित्ति।ताहेओभासइ। जइ दिज्जति तो संजमविराधना । अह न दिज्जति तो गिलाणो परिच्चत्तो, विरहियं साहूहिं अन्नेहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org