________________
उद्देशक ः १६, मूलं-१०६०, [भा. ५३३९]
१७१
य ताहे आदिएन । जति सलिंगेणं आदियति तो चउलहुं । अहाऽकप्पं पडिसेवति “दुग" पि गिहिलिंगेणं अन्नतित्थियलिंगेण वा तो मलं । अहवा- आदिए आउक्कायनिष्फण्णं चउलहुअं। तसेसुयतसनिष्फण्णंअनियव्वं पंचिंदिएसुतिसुचरिमं, तेन वाअमत्थेणंपरितावणादिनिफण्णं। अह ओभासेंतस्स न देंति असंजमोत्ति काउं, तत्थ अनागाढादिनिप्फण्णं । अह उद्दातितो चरिमं जनोयभणइ-“अहो! निरनुकंपामग्गंतस्स विनदेति"।अहवा-अकप्पंपडिसेवतोओहावेज - एगो मूलं, दोसुअणवटुं, तिसु चरिमं॥ [भा.५३४०] आउक्काए लहुगा, पूतरगादीतसेसु जा चरिमं ।
जे गेलण्णे दोसा, धितिदुब्बल-सेहे ते चेव ॥ धू-एत्थ कायनिप्फण्णंपच्छित्तं भाणियव्वं । [मा.५३४१] छक्काय चउसुलहुगा, परित्त लहुगा य गुरुगसाहरणे।
संघट्टण परितावण, लहुगुरुगऽतिवायतो मूलं ।। चू-कंठा । जे गिलाणदोसा भणिता ते धितिदुब्बले वि दोसा, सेहे वि तच्चेव दोसा ।। जूवगेत्ति गयं । इदानिं आयावणा[मा.५३४२] आतावण तह चेव उ, नवरि इमं तत्थ होति नाणत्तं ।
मजण-सिंचण-परिनाम-वित्ति तह देवता पंता॥ चू-जदि दगसमीवे आयावेति तत्थतह चेव अधिकरमादि दोसा । जे उदगतीरे भणिया जे जूवगे भणिया संभवंति ते सव्वे अविसेसेण भाणियव्वा । दगसमीवे आयातस्स चउलहं । आयावणाएइमेअब्भहिया मज्जण-सिंचण-परिनाम-वित्तिदेवतापंत"त्ति॥मज्जण-सिंचणपरिनामा एते तिन्नि पदा जुगवं एक्कगाहाए वक्खानेति । [मा.५३४३] मजंति व सिंचंति व, पडिनीयऽनुकंपया वणं कोई ।
तण्हुण्हपरिणतस्स व, परिनामोण्हाण-पियणेसु॥ चू- तं दगतीरातावगं मजंति ण्हवंति पडिनीयत्तणतो, घम्मितो पयावणेणं सिंचंति तं सिगच्छडाहिं अंजलीहिं वा, तं पि अनुकंपया पडिनीयतया वा कश्चित् अहभद्रः प्रत्यनीको वा एवं करेति । अहवा - तस्स दगतीरातावगस्स “तण्हपरिणतोमि" त्ति तिसिओ उण्हपरिणतो घम्मितो, एयावत्थमूयस्स घम्मियस्सण्हाणपरिनामो उप्पजति, तिसियस्स पियणपरिनामो त्ति।
दारा तिन्नि गता . “वित्ति" अस्या व्याख्या[भा.५३४४] आउट्टजणे मरुगाण अदाने खरि-तिरिक्खिछोभादी।
पञ्चक्ख देवपूयण, खरियाचरणंच खित्तादी ।। घू-पुव्वद्धस्स इमा विभासा[भा.५३४५] आतावण साहुस्सा, अनुकंपतस्स कुणति गामो तु।
मरुगाणंच पदोसा, पडिनीयाणंच संका उ॥ धू- तस्स साहुस्स दगतीरे आयातस्स आउट्टो सो गामजणो अनुकंपतो य पारणगदिणे भत्तादियं सविसेसं देति,-"इमो पञ्चखदेवो त्ति किं अम्हं अन्नेसि मरुगादीणं दिन्नेणं होहिति, एयस्स दिन्नं महफलं" त्ति । ताहे मरुगादि अदिजंते पदोसं गता । "खरि" त्ति दुवक्खरिता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org