________________
उद्देशक : १७, मूलं-१२३४, [भा. ५९५५]
२७५ ___ चू-उब्मिन्नं दुविधं- पिहुभिन्नं वा कवाडुभिन्नं च । पिहुभिन्नं दुविधं-पासुयं अफासुयं च । जंतं फासुयं तं अचित्तं वा मीसं वा । अफासुयं पुढविमादि छसुकाएसु जहासंभवं भाणियव्वं । जंफासुअंछगणेणअहवा-वत्थेण चम्मेण वा दद्दरियं दद्दरपिहिउब्भिन्नेमासलहुं, सेसपिहुभिन्नेसु चउलहुं, अनंतेसु चउगुरुं, परित्तमीसेसुमासलहुं, अनंतमीसेसु मासगुरुं, साहुनिमित्तं उब्भिन्ने कयविक्कतेसु अधिकरणं कवाडपिहितुब्भिण्णे कुंचियवेधे तालए वा आवत्तणपेढियाए वा तसमादिविराधना । सेसं जहा पिंडनिजुत्तीए ।। [भा.५९५६] एतेसामण्णतरं, पिहितुब्मिन्नं तु गेण्हती जो तु ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.५९५७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, जयणा गहणं तु गीयत्थो । मू. (१२३५) जे भिक्खू असनं वा पानं वा खाइमं वा साइमंवा पुढविपतिट्ठियं पडुग्गाहेति पडिग्गाहेंतं वा सातिजति ॥
मू. (१२३६) जे भिक्खू असनं वा पानं वा खाइमंवा साइमं वा आउपतिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा सातिजति ॥
मू. (१२३७) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा तेउपतिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा सातिजति ॥
मू. (१२३८) जे भिक्खू असनं वा पानं वा खाइमं वा साइमं वा वणस्सतिकायपतिट्ठियं पडिग्गाहंति पडिग्गाहेंतं वा सातिज्जति ।। [भा.५९५८] सच्चित्तमीसएसुं, काएसु य होति दुविहनिक्खित्तं ।
अनंतर-परंपरे वि य, विभासियव्वं जहा सुत्त ।। चू-पुढवादी काया ते दुविधा-सच्चित्ता मीसा वा। सचित्तेसुअनंतरनिक्खित्तं परंपरनिक्खित्तं वा । मीसेसु वि अनंतरनिक्खित्तंपरंपरनिक्खित्तं वा । पिंडनिज्जुत्तिगाहासुत्ते जहा तहा सवित्थरं माणियव्वं । आयारबितियसुयखंधे वा जहा सत्तमे पिंडेसणासुत्ते तहा भाणियव्वं ।। [भा.५९५९] सुत्तनिवातो सच्चित्तऽनंतरे तं तु गेण्हती जो उ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। चू-परित्तसचित्तेसुअनंतरनिक्खित्ते चउलहुं, एत्थ सुत्तं निवयति । सचित्तपरंपरे मासलहुं, मीसअनंतरे मासलहुं, परंपरे पनगं, अनंते एते चेव गुरुगा पच्छित्ता ।।चोदगाह[भा.५९६०] तत्थ भवे णणु एवं, उक्खिप्पंतम्मि तेसि आसासो।
संजतिनिमित्ते घट्टण, थेरुवमाए न तं जुत्तं ।। घू-पुढवादिकायाण उवरि ठियंजंतम्मि उक्खिप्पंते ननुतेसिंआसासो भवति? आचार्याह • तम्मि उक्खिप्पंते जा संघट्टणा सा संजयनिमित्तं, तान य अप्पसंघयणाण संघट्ठणाए महंती वेदना भवति ।। एत्थ थेरुवमा[भा.५९६१] जरजज्जरो उ थेरो, तरुणेणं जमलपाणिमुद्धहतो।
जारिसवेदण देहे, एगिदियघट्टिते तह उ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org