________________
उद्देशक : २०, मूलं-१३७०, [भा. ६३०८]
३४७
चू-कंठ्या । पडिसेवणाए हेऊ (कम्मोदयो कम्मोदयहेऊ) पडिसेवणा, एषमेवामन्योन्यहेतुत्वं, तस्यापिप्रसाधको दृष्टान्तः-यथा बीजांकुरयोः॥दिट्ठा पडिसेवणाकम्महेतूपमादमूला या, साय खेत्तओ कहं हुन्जा?, उवस्सये बहि वा वियारादिनिग्गयस्स कालतो दिया वा रातो वा । भावओ दप्पेण वा कप्पेण वा अजयणाएपडिसेवति ।मासातिअतिचारपत्तेणसंवेगमुवगएणआलोयणा पउंजियव्वा । इमं च चिंतंतेण नजति केवलं जीवितघातो भविस्सति ससल्लमरणेण दीहसंसारी भवति त्ति काउं भण्णति[भा.६३०९] तंन खमं खुपमादो, मुहुत्तमवि अच्छितुं ससल्लेणं ।
आयरियपादमूले, गंतूणं उद्धरे सल्लं॥ चू-आलोयणाविहाणेणपच्छित्तकरणेणय अतियारसलं उद्धरति विसोधयतीत्यर्थः ।।जम्हा ससल्लो न सिन्झति, उद्धरयसल्लो य सिज्झइ। तम्हा तेन इमं चिंतियव्वं[भा.६३१०] अहयं च सावराही, आसो इव पत्थिओ गुरुसगासं।
वइतग्गामे संखडिपत्ते आलोयणा तिविहा ॥ चू-अप्पाणं अतियारसल्लसल्लियं नाउं तस्स विसोहणटुं गुरुसमीवे प्रस्थितो । कहं च?, उच्यतेअश्ववत्।तंच गुरुसमीवंगच्छंतोवइयाएखद्धादानियगामे वासंखडीए वा अपडिबज्झतो गच्छइ, गुरुसमीवं पत्तो आलोयणं देति, सा य आलोयणा तिविहा इमा - विहारालोयणा, उवसंपयालोयणा, अवराहालोयणाय।।
आसे इव औपम्ये अस्य व्याख्या[भा.६३११] सिग्घुजुगती आसो, अनुवत्तति सारहिं न अत्ताणं ।
इय संजममणुवत्तति, वइयाइ अवंकिओ साहू ॥ चू-सिग्धं मंदं वा उज्जुक्कं वा वकं वा सारहिस्स छंदमणुवत्तमाणो गच्छति, नो य अप्पछंदेणं चारिं पाणियं वा अनुयत्तइ । एवं साधू विजहा जहा संजमो भवति तहातहा संजममणुवत्तमाणो गच्छइ, नो वइयादिसु सायासोक्खट्टया पडिबझंतो वइयादिसु वा न वक्रेण पहेण गच्छति । आलोयणपरिणओ जति वि अनालोतिए कालं करेति तहावि आराहगो विसुद्धत्वात्।।
तत्थ विहारालोयणा इमा[भा.६३१२] आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसगासे ।
जइ अंतरा उ कालं, करेज्ज आराहओ तहऽवि ॥ [भा.६३१३] पक्खिय चउ संवच्छर, उक्कोसं बारसण्ह वरिसाणं।
समणुण्णा आयरिया, फड्डगपतिया वि विगडेंति॥ धू-संभोतियाआयरिया पक्खिए आलोएति, रायनियस्स । राइनितो वि ओमरातिनियस्स आलोएति।जति पुण राइणिओओमो वाऽगीयत्थो चाउम्मासिए आलोएति। तत्थ विअसतीते संवच्छरिए आलोएति । तत्थ वि असतीते जत्थ मिलति गीयत्थस्स उक्कोसेणं वारसहिं वरिसेहिं दूरातो विगीयत्थसमीवं गंतुंआलोएयव्वं । फड्डगवतिया वि आगंतुंपक्खियादिसुमूलायरियस्स आलोएंति॥ [भा.६३१४] तंपुन ओहविभागे, दरभुत्ते ओह जाव भिन्नो उ ।
तेन परेण विभाओ, संभमसत्थादिसुं भइतं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org