SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ निशीथ - छेदसूत्रम् - ३- २०/१३७० [भा. ६३४६] जो चोतो, दण ततो नियत्तती ठाणा । भणति अहं भे चत्तो, चोदेह ममं पि सीदंतं । चू-जति पुण सो भणति जेसु ठाणेसु अहं पमादेमि तेसु चेव ठाणेसु अप्पणो सीसा पमादेमाणा पडिचोइज्जति, अहं तु न पडिचोइज्जामि “अनाहोऽहं” - परिचत्तो, ताहे संविग्गविहारं इच्छंतो आसेवणभिक्खं मग्गंतो अप्पणो चेव ततो ठाणाओ नियत्तति, अहवा - छिन्नमुत्तावलिपगासाणि अंसूणि विनिमुयमाणे आयरियाणं पादेसु पडिओ भणाति मा मं सरणमुवगयं पडिञ्चयह, ममं पि सीदंतं चोएह । एसा तेवा आवससयं पडुच्च, परिक्खा गता । इदानिं सज्झाय-पडिलेहणभुंजण-भासदारा पडुच्च परिक्खा भण्णति[भा. ६३४७] m पsिहणसज्झाए, एमेव य हीन अहिय विवरीए । दोसेहि वा विभुंजति, गारत्थियढड्डुरा भासा ॥ चू-पडिलेहणकालतो हीणं अहिय वा करेंति अहवा - खोडगादीहं हीणं अहियं वा करेति, विवरीयं नाम मुहपोत्तियादी पडिलेहेति, अहवा पए रयहरणं त्ति पच्छिमं पडिलेहेति, अवरण्हे पढमं अप्पणी- पडिलेहेत्ता सेहगिलाणपरिण्णि पच्छा आयरियस्स एवं वा विवरीयं । सज्झाए विहीणं - अनागताए कालवेलाए कालस्स पडिक्कमति, अहियं अतिच्छिताए कालवेलाए कालस्स पडिक्कमति, वंदनातिकिरियं हीनातिरित्तं करेइ, विवरीयं पोरिसिपाढं उग्वाडकालियपोरिसीए परियट्टेति, वा विवरीयं करेइ, सत्तविह आलोवगविहीते न भुंजति, कायसिगालक्खतियादिदोसेहिं वा भुंजति, सुरसरादिदोसेहिं वा भुंजति, सावज्जादि भासा वा भासति, एतेसु चोदना तहेव भाणियव्वा जहा आवस्सए भणिता ॥ सेसामि तिन्नि दाराणि एगगाहाए वक्खाणेतिथंडिल्लसमायारी, हावेति अतरंतगं न पडिजग्गे । अभणिओ भिक्ख न हिंडइ, अनेसणादी व पेल्लेति ॥ [भा. ६३४८ ] चू-थंडिल्लेपादपमज्जणा डगलगहणा दिसालोगादिसामायारिं परिहावेति, गिलाणंन पडिजग्गइ, गिलाणस्स वा खेलमल्लादि वेयावच्चं न करेति, भिक्खं न हिंडइ, दरहिंडतो वा सन्निट्टइ, कोंटलेण वा उपाएति, अनेसणाए वा गेण्हति । तस्स पुण इमाओ ठाणो आगमो होजजयमाणपरिहवेंते, आगमनं तस्स दोहि ठाणेहिं । [भा. ६३४९] पंजरभग्गअभिमुहे, आवासयमादि आयरिए । चू- सो जयमाणसाधूण मूलाओ आगमो होज, परिहवेंताण वा मूलाओ आगओ होज, परिहविता नाम पासत्थादी, तत्थ जो जयमाणगाणं मूलातो आगतो सो नाणदंसणट्ठाए वा आगतो, पंजरभग्गो वा आगतो । जो पुण परिहवेंताण मूलातो आगतो सो चरित्तट्ठाए उज्जमिउकामो । अहवा - अनुज्जमिउकामो वि नाणदंसणट्टाए। अहवा - जो जयमाणेहिंतो आगओ सो पंजरभग्गो, जो पुण परिहवेंतेहितो आगतो सो पंजराभिमुहो। एतेसु दोसु वि आगएसु आयरिएण आवस्सयादिपरिच्छा कायव्वा ।। आह पंजर इति कोऽर्थः ? अतः उच्यते [ भा. ६३५० ] पनगादि संगहो होति पंजरो जाय सारणऽण्णोण्णे । . पच्छित्तचमढणादी, निवारणा सउणिदिट्ठतो ।। चू-आयरिओ उवज्झातो पवत्ती थेरो गणावच्छेतितो एतेहिं पंचहिं परिग्गहितो गच्छो पंजरो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy