________________
उद्देशक : १९, मूलं-१३४६, [भा. ६११०]
३०९ चू-निसेगकालेरत्तुकडयाएइस्थियंपसवेइतेन तस्स अट्ठदिनापरिहरियव्वा, सुक्काधिगत्तणतो पुरिसंपसवतितेन तस्स सत्तदिना ।जंपुणइत्थीएतिण्हंरिउदिनानंपरेण भवतितंसरोगजोणित्थीए महारत्तं भवति । तस्सुस्सग्गं काउंसज्झायं करेंति । एस रुहिरे विही ॥जं वुत्तं अहिं मोत्तूमं ति, तस्स इदानि विधी इमो भण्णति[भा.६१११] दंते दिढे विगिंचण, सेसट्ठी बारसेव वरिसाणि।
झामितसुद्धे सीयाण पाणमादी य रुद्दघरे ॥ चू-जिदंतोपडितो सोय पयत्ततो गवेसियव्वो, जइ दिट्ठो तो हत्थसतातो परं विगिंचयव्यो। अह न दिट्ठो तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसट्टितेसु जीवमुक्कदिनारंभातो हत्थसतऽब्भंतरहितैसुबारस वरिसे असज्झातियं ॥
"झामितसुद्धे सीताण" त्ति अस्यव्याख्या[भा.६११२] सीताणे जं दटुं, न तं तु मोत्तुं अनाह निहताई।
आडंबरे य रुद्दे, मादिसु हेट्ठिया वारा ॥ चू-पुव्वद्धं, “सियाणि" त्ति सुसाणे जानि चियगारोविय दड्वाणि नतंतु अहितं असल्झायं करेति, जानिपुण तत्थ अन्नत्थ वा अणाहकलेवराणि परिहवियाणि, सणाहाणि वा इंधणादिअ वे “निहय"त्ति निक्खिया ते असज्झातियं करेंति, “पान"त्ति - मातंगा तेसिं आडंबरो जक्खो हिरिमिक्को वि भण्णति तस्स हेट्ठा सज्जोमतअट्ठीणि ठविजंति, एवं रुद्दघरे, मातिघरे । कालतो बारस वरिसा । खेत्ततो हत्थसतं परिहरनिज्जा ॥ [भा.६११३] आवासितं व वूढं, सेसे दिट्टम्मि मग्गण विवेगो ।
सारीरगामपाडग, साहीउ न नीणियं जाव। एतीए पुव्वद्धस्स इमा विभासा[भा.६११४] असिवोमाघयणेसुं, बारस अविसोहितम्मि न करेति।
झामियवूढे कीरति, आवासितमग्गिते चेव ॥ चू-जंसीयाणट्ठाणंजत्थ वा असिवओममताणि बहूणि छड्डियाणि।आघयणंति-जत्थ वा महासंगाममता बहू, एतेसुठाणेसुअविसोधीएकालतोबारस वरिसा, खेत्तओ हत्थसतंपरिहरंति सज्झायं न करेंतीत्यर्थः अह एते ठाणा दवग्गिमादिणा बुढा । उदगवाहो वा तेन वूढो, गामनयरे वा आवासंतेण अप्पणो घरट्ठाणा सोधिता । “सेसं' त्तिजं गिहीहिं न सोधितं पच्छा तत्थ साधू ठिता अप्पणो वसही समंतेण मग्गिता जं दिलं तं विगिचित्ता अदिढे वा तिन्नि दिने उग्घाड
उस्सग्गं करेता असढभावा सज्झायं करेइ ।। “सारीरगाम" पच्छद्धं इमा विभासा. [भा.६११५] डहरगामम्मि मते, न करेंती जा न नीणियं होइ ।
पुरगामे व महंते, वाडगसाही परिहरंति॥ चू-“सारीरं" ति मयसरीरं तं जाव डहरमाणे न निप्फेडियं ताव सज्झायं न करेंति। अह नगरे महंते वा गामे तत्थ वाडगसाधीतो वा जावन निप्फेडितं ताव सज्झायं परिहरेंति ।मा लोगो निहुक्षेत्ति उड्डाहं करेजा ।। चोदगाह- “साहुवसहिसमीवेण मतसरीरस्स जइ पुफवत्थादि किंचि पडति तं असज्झायं?" आचार्य आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org