________________
उद्देशक : १६, मूलं- १०५९, [भा. ५२१३]
[भा. ५२१४ ]
एमेव बारसविहो, पुरिस-नपुंसाण सन्निणं भेदो । अस्सन्नीण वि एवं, पडिसेवग अपडिसेवीणं ॥
१४९
चू- एमेवऽवधारणे, जहा पुरिसाणं भेदो बारसविहो तहा सन्नीणं असन्नीणं च नपुंसगाणं बारसभेदा कायव्वा । ते सव्वे वि समासतो दुविधा दट्ठव्वा - इत्थिनेवत्थिगा पुरिसनेवत्थिगा य । जे पुरिसनेवत्था ते दुविधा - पडिसेवी य अपडिसेवी य । जे इत्थिनेवत्थिय ते नियमा पडिसेवी ॥ एवं विभागेसु विभत्तेसु इमं पच्छित्तं भण्णति
[भा. ५२१५ ] काहीया तरुणेसुं, चउसु वि चउगुरुग ठायमाणाणं । सेसेसु वि चउलहुगा, समणाणं पुरिसवग्गम्मि ॥
चू- सन्नीणं एक्को काहियतरुणो, असन्नीण वि एक्को, एते दोन्नि । जे पुरिसनपुंसा पुरिसनेवत्थं अपडिसेवगा तेसु वि सन्निभेदे एक्को काहियतरुणो तेसु चे । असन्निभेदे वि एक्को, एते वि दो । एते दो दुआ चउरो । ऐतेसु चउसु काहियतरुमेसु ठायमाणाणं पत्तेयं चउगुरुगा, सेसेसु चोयालीसाए भेदेसु ठायमाणाण पत्तेयं चउलहुगं । एयं पच्छित्तं पुरिसवग्गे भणियं निक्कारणओ ठायमाणाणं । कारणे पुण इयाए विवीए ठायमाणा सुज्झंति - "असति वसहीए " त्ति ।। [ भा. ५२१६] सन्नीसु पढमवग्गे, असति असन्नीसु पढमवग्गम्मि ।
तेन परं सन्नीसुं, कमेम अस्सन्निसू चेव ।।
चू-सन्नीणं पढमवग्गे मज्झत्था ते तिविधा, तत्थ पढमं थेरेसु ठाति, थेरासति मज्झिमेसु, तेसऽसति तरुणेसु ठाइ । सन्नीणं पढमवग्गासति ताहे असन्नीणं पढमवग्गे थेर-मज्झिम- तरुणेसु कमेण ठाति । तेसिं असतीए सन्नीणं बितियवग्गे थेर-मज्झिम-तरुणेसु ठायंति । तेसिं असइ सन्नी चैव तइयवग्गे थेर-मज्झिम-तरुणेसु ठायंति । तेसि असइ सन्नीसुं चैव काहिएसु थेरमज्झिमेसु ठायंति । ताहे असति सन्नीणं असन्नीसु बितियवग्गाओ कमेण एवं चेव जाव काहियामज्झिमाणं असतीए ताहे सन्नीसु काहिय-तरुणेसु ठायंति, ते पन्नविज्रंति जेन कहाओ न कहेंति । तेसिं असति असन्नीसु वि काहिय-तरुणेसु ठायंति, ते वि पन्नविजंति ॥ पुरिसेसु एयं पच्छित्तं ठायव्वं, जयणा य भणिया । इदानिं नपुंसगेसु भण्णति
[ भा. ५११७]
जह चेव य पुरिसेसू, सोही तह चेव पुरिसवेसेसु । तेरासिएस सुविहित, पडिसेवग अपडिसेवीसु ॥
चू- जह चैव पुरिसेसु सोधी भणिता तह चेव नपुंसेसु पुरिसवेसनेवत्थेसु अपडिसेवगेसु पडिसेवगेसु वा भाणियव्वा । ठायव्वे वि जयणाविधी तह चेव भाणियव्वा ॥
[भा. ५२१८ ] जह कारणम्मि पुरिसे, तह कारणे इत्थियासु वि वसंति । अद्धाण-वास- सावय-तेनेसु वि कारणे वसंति ।।
-जह पुरिससागारिगे कारणेण ठाइ तहेव कारणं अवलंबिऊण इत्थिसागारिए विजयणाए ठायंति वसंतीत्यर्थः । अद्धाणादिनिग्गया सुद्धवसहिं अप्पतरदोसवसहिं वा तिक्खुत्तो मग्गिउं अलभंता इत्थिसागारिए वसंति । इमेहिं कारणेहिं पडिबद्धं वासं पडइ, बाहिं वा सावयभयं, उवधिसरीरतेनभयं वा । इत्थिसागारिए वि बारस भेदा जहा पुरिसेसु । असन्नित्थीसु वि बारस, इथिवेसनपुंसेसु सन्नीसु वि बारस, तेसु चेव असन्नीसु वि बारस ।। इमं पच्छित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org