SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २०, मूलं- १३७०, [भा. ६३८४ ] ३६३ पिट्ठतो सूरगतातो तं ति तं (?) विलंबी । जं जत्थ गमणकम्मसमारंभादिसु अनभिहियं तं विड्डेरं विगतद्वारमित्यर्थः । जं क्रूरग्रहेणाक्रान्तं तं सग्गहं, जत्थ रविससीण गहणं आसी तं राहुहतं, मज्झेण जस्स गह गतो तं गहभिण्णं, एते सत्तवि नक्खत्ता चंदजोगजुत्ता आलोयणादिसु सव्वपयत्तेण वज्रनिज्जा ।। एतेसु इमं फलं[भा. ६३८५ ] संझागतम्मि कलहो, होति कुभत्तं विलंबिनक्खत्ते । विड्डेरे परविजयो, आइच्चगते अनेव्वाणी ॥ जं सग्गहम्मि कीरइ, नक्खत्ते तत्थ वुग्गहो होति । राहुहतम्मिय मरणं, गहभिण्णे सोणिउग्गालो || चू- एयातो दोवि कंठात । एते अप्पसत्थदव्वादिया । एतेसु नो आलोएज्जा ।। [भा. ६३८७ ] तप्पडिपक्खे दव्वे, खेत्ते उच्छुवण चेइयघरे वा । गंभीर साणुणादी, पयाहिणावत्तउदए उ । [भा. ६३८६ ] चू-तप्पडिपक्खं ति - अप्पसत्थाण दव्वादियाण प्रतिपक्षाः पसत्था दव्वादिया, तेसु आलोएज्ज । तत्थ दव्वे सालिमादिपसत्थाधन्नरासीसु, हिरण्ण-सुवण्ण-मणि- रयण- बितियर-विदुमरासिसमीवे वा, खेत्तओ उच्छुकरणसमीवे सालिकरणे चेंतियघरे पत्तपुष्फलोववेते वा आरामे गंभीरे, जत्थ वा खेत्ते पडिसद्दो भवति तं साणुनाती जत्थ वा नदीए पदाहिणावत्तं उदगं वहति पउमसरे वा ।। कालतो [भा. ६३८८ ] उत्तदिणसेसकाले, उद्धट्ठाणा गहा य भावम्मि । पुव्वदिस उत्तरा वा, चरंतिया जाव नवपुव्वी ॥ चू-उ -उक्तदिणा अट्ठमीमादीते वज्रेत्ता सेसा बितियादी दिवसा पसंत्था, तेसु वि व्यतिवातादि दोसवज्जितेसु पसत्थकरणमुहततेसु, भावतो उच्चट्ठाणगतेसु गहेसु - रविस्स मेसो उच्चो, सोमस्स वसभो, अगारस्स मगरो, बुहस्स कण्णा, विहस्सतिस्स कक्कडओ, मीनो सुक्कस्स, तुलो सनिच्छरस्स । सव्वेसिं गहाण अप्पणो उच्चट्ठाणातो जं सत्तमं तं नीयं । अहवा - भावतो पसत्थं बुहो सुक्को वहस्सती ससीय । एतेसिं रासिहोरा-ट्रेक्काण असतेसुवा उदिएसु सोम्मग्गहबलाइएसुय आलोएज्जा। सो पण आलोएंतो आलोयणारिहो वा तिण्हं दिसाणं अन्नयरीए अभिमुहो ठाति उत्तरा पुव्ववरंतियाय, साइमा जाए दिसा तित्थकरो केवली मनपजवणाणी ओहिनाणी चोद्दसपुव्वी जाव नवपुव्वी जो जम्मि वा जुगे पहाणो आयरिओ जत्तो विहरत्ति तत्तो हुत्तो पडिच्छति आलोएति वा ॥ -आलोएंतस्स इमा सामायारी [भा. ६३८९] निसेज्जाऽसति पडिहारिय कितिकम्मं काउ पंजलुक्कुडओ । बहुपडि सेवऽरिसेसु य, अनुन्नवेउं निसज्जगतो ॥ चू- अप्पनिसेज्जकप्पेहिं अपरिभुत्तेहिं परिभुत्तेहिं णिसेज्जं करेति असति अप्पनिसेज्जाणं अन्नस्स संतिया पडिहारकप्पा घेत्तुं करेति । तत्थ जति आयरिओ पुव्वहुत्तो निसीयति तो आलोयगो दाहिणओ, उत्तराहुत्तो निसीयति तो इयरो वामतो पुव्वहुत्तो ठाति चरंति य । दिसाभिमुहो ठावितो विहीए वारसावत्तं वंदनं दाउं कयंजली उस्सग्गउक्कुडुयठिओ आलोएइ । जइ पुण तस्स बहुपडि सेवणत्ताओ चिरेण आलोयणा समप्पिहिइ, न सक्केइ तच्चिरं उक्कुडुओ ठां, अरिसालुयस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy