SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ निशीथ-छेदसूत्रम् -३-२०/१३७० अरिसाओ खुभेजा, तो गुरुं अनुन्नवेत्ता निसिज्जाए उवग्गहिय पादपुंछणे वा जहारुहे ठाविओ आलोएति ॥ किं पुण तं आलोइज्जति?, उच्यते-चउब्विहं इदं दव्वादी[भा.६३९०] चेयणमचित्तदव्वे, जनवयमग्गे यहोति खेत्तम्मि । निसिदिण-सुभिक्ख-दुभिक्खकाल-भावम्मि हिट्ठितरे ।। चू-दव्वतो अचित्तं सचित्तं मीसंवा अकप्पियं किंचि पडिसेवियं होज्जा । खेत्तओजनवते वा अद्धाणे वा। कालतो दिया वा राओ वा सुभिक्खे वा दुब्भिक्खे वा । भावतो हटेण वा गिलाणेण वा, जयणाए अजयणाए वा, दप्पओ कप्पओ वा ।। आलोयणाए इमे गुणा[भा.६३९१] लहुताल्हादीजणयं, अप्पपरणियत्ति अज्जवं सोही। दुक्करकरणं विनओ, निस्सल्लत्तं च सोहिगुणा॥ चू-जहा भारवाहोओहरियभरोव्वआलोइएउद्धरियसल्लोलहूभवति, अतियारधम्मतवियस्स चित्तस्स आलोयणाए निस्सल्लो चित्तस्सप्रल्हादणंजनयतिपल्हादित्तिवुत्तं भवति,आलोयणकरणओ सयंदोसेहि नियत्ततितंपासित्ता अन्नेवि आलोयणाभिमुहा भवंति, अतियारपसंगतो विनियत्तिया भवंति, जं रहे परिसेवितं परस्स आलोएंतेण अज्जव त्ति अमायावित्तं कयं भवति, अतियारपंकमलिणस्स अप्पणो चरणस्स वा सोही कता भवति, दुक्करकरणंच । कहं ? उच्यते - न दुक्करं जं पडिसेवितं, तं दुक्करं जं आलोइयंति, अहवा - जंपडिसेवितं तं जीवस्स संसारसुहानुकूलं न दुक्कर, तओ जं चित्तनिवित्तिकरणं तं दुक्करकरणं ति अप्पतेण गुरुस्स विनओ कतो भवति, चरित्तविनओवा एसकओ भवति, ससल्लोय अप्पा निसल्लो कओ। आलोयण त्ति वा सेहित्तिवा एगट्ठ ॥ तेणं पुण आलोयंतेण मायामयविप्पमुक्केणं[भा.६३९२] जह बालो जंपतो, कज्जमकजं च उज्जुयं भणइ। तंतह आलोएज्जा, मायामयविप्पमुक्को उ ।। जो आलोयणारिहो सो इमो दुविहो[भा.६३९३] आगमसुयववहारी, आगमतो छव्विहो उ ववहारी। केवलि मनोहि चोद्दस, तस नव पुव्वी य नायव्वा ॥ आगमववहारी सुयववहारी य, तत्थ जो सो आगमववहारी सो छव्विहो इमो - केवलनाणी ओहिनाणी मणपज्जवनाणी चोद्दसपुब्बी अभिन्नदसपुवी नवपुव्वी य । एते आगमववहारी पच्चक्खणाणिणो जेण जहा अइयारो कतो तंतहा अतियारंजाणंति ॥ तंच आगमववहारिस्स आलोएन्जमाणे जति आलोयगो पडिकुंचति[भा.६३९४] पम्हुट्टे पडिसारण, अप्पडिवजंतगं न खलु सारे। जति पडिवज्जति सारे, दुविहऽतियारं वि पच्चक्खी॥ चू-“पम्हुट्टे" त्ति - बिस्सरिए तं पञ्चक्खणाणी नाउं “पडिसारिजई" त्ति- ताहे भणाति - अमुगं ते विस्सरितं तं आलोएहि । अह जाणइ-न पडिवज्जति तो न पडिसारेइ । दुविहो अइयारो मूलगुणाइयारो उत्तरगुणाइयारोय। एवं पञ्चक्खणाणी सम्मंआउट्टस्स देतिपच्छित्तं, अनाउस॒तस्स न देंति । एते पच्चक्खववहारी वुत्ता-सेसाजे ते इमे सुयववहारी[भा.६३९५] कप्प-पकप्पा तु सुते, आलोयाति ते उ तिक्खुत्तो। सरिसत्थेऽपलिउंची, विसरिस पडिकुंचितं जाणे॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy