________________
उद्देशक ः १४, मूलं-८६३, [भा. ४४८२]
च्छगलाणं गलं वलेंति धिज्जातिया। मुंडा कुडुंबवासेन वासंति रत्तपडा एते धम्म सयं न जाणंति, कहमन्नस्स कहिस्संति॥ [भा.४४८३] एमेव होति नियमा, खमए आतावतम्मि य विभासा ।
सुतठाणं गणिमादी, अहवा ठाणायरियमादी ॥ चू-वादिमादिएहिं भावेहिंपगासिएहिलभिस्सामित्तिभावकतोभवति। एत्थवि आयभावकीते चउलहुँ। [भा.४४८४] एएसामन्नतरं, कीयं तूजे गिण्हती भिक्खू ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.४४८५] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने ।
सेहे चरित्त सावत, भए य जयणाए कप्पती गहणं ॥ मू. (८६४)जे भिक्खूपडिग्गहं पामिच्चेति, पामिच्चावेति पामेज्जमाहटुदिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति॥
चू-उच्छिन्नं गेण्हति, गेण्हावेति, अनुमोदेति तस्स चउलहुं । [भा.४४८६] पामिच्चित पामिच्चावितं च अनुमोइयं च जं पातं ।
एक्केकं तं दुविहं, लोइय-लोउत्तरं चेव ।। चू-लोइयपामिच्चं गिही साहुअट्ठा पामिच्चेति । एत्थ इमं उदाहरणं[भा.४४८७] सुयअभिगम नायविही, बहि पुच्छा एगजीवति ससा ते
पविसण पागणिवारण, उच्छिंदण तेल्ल जतिदानं ।। चू-एगो कोसलगो दिक्खितो, तेन गुरुकुलवासहितैण सुयं अधीतं । गीयत्थो जातो । ताहे गुरुं आपुच्छति-सण्णायगावलोयणेण गच्छामि त्ति । नायविहिं गतो, तं गाम जत्थ सेसजणा । गामबाहिरतो पुच्छति-अमुगस्स को जीवइ त्ति । जो पुच्छिओ तेन पञ्चभिन्नातो, भणति य एगा ते ससा जीवति - बहिणि त्ति वुत्तं भवति । ताहे पविट्ठो बहिनिगिहं, तेन वारिया अम्हट्ठाए पागो न कायव्वा । तीए फासुगंत्ति उच्छिण्णं तेल्लमाणियं । साधू पडिगतो॥
तीए वितं तेल्लं अदलंतीए[भा.४४८८] अपरिमितनेहवुड्डी, दासत्तं सो य आगतो पुच्छा।
द सत्तकहण मा रुय अचिरा मोएमि अप्पाहे ।। घू-अपारेमियवड्डीएवढंतं बहुजायं । असत्ता दाउंतत्थघरे दासत्तेण पविट्ठा।तीयसंगारकते काले साहू आगओ, पुच्छिया, अन्नेन से कहियं-तेल्लसंबंधेण दासत्तं पत्ता । रुअंती पुच्छति। साहुणा संदिटुं-अचिरा मोएमि,म रोवंए ॥तं च दिटुंभणाति इमं[भा.४४८९] भिक्खु दगसमारंभे, पुच्छाउट्टो कहिं भे वसधि त्ति ।
सम्मवया आहरणं, विसज्ज कहणा य कति वा तु॥ चू-जयाहं भिक्खट्टा एमि तदा तुमं गिहपतिसमक्खं उदगसमारंभं करेज्जामि ।अन्नदा तीए कतो । तेन कहियं - मा मे भिक्खं दलाहि त्ति । गिहसामिणा पुच्छितो किं ति? साधुणा भिक्खविसोहिपसंगेण जतिधम्मो कहितो । आउट्टो सो गिहसामी पुच्छति - कहिं भे वसहि ? त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org