________________
उद्देशक : १६, मूलं-१०६०, [भा. ५२६९] [भा.५२६९] लहुगा अनुग्गहम्मी, अप्पत्तिय धम्मकंचुगे गुरुगा।
कडुग फरुसंभणंते, छम्मासो करभरे छेओ॥ धू-जति भद्दगो “अनुग्गह" ति भणेज तो चउलहुं । पंतो अप्पत्तियं करेज्जा । अपत्तिओ वा इमं भणेज्ज - “एते धम्मकंचुगपविठ्ठा एगलेस्सा लोगं मुसंति", एत्थ से चउगुरुं । कुगवयणं फरुसवयणं वा भणंति छग्गुरुगा। रायकरभरेहि भग्गाणं समणकरो वोढव्वो त्ति भणंते छेदो भवति॥ [भा.५२७०] मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्केसु ।
रच्छा महापहेसुय, पावति पारंचियं ठाणं ॥ धू-सइज्झा समोसियगा, तेहिं उदगंतेणियं ति एत्थ मूलं, तिगे चउक्के वापसरिते 'तेनगा वा एते' अणवट्ठो, महापहेसुसेसरत्थासु यतेनियंतिय सुए पारंचियं । “कटुगफरुसं" पच्छद्धस्स इमे वक्खाणं[भा.५२७१] चोरो त्ति कडु दुव्वोडिओ त्ति फरुसंहतो सि पव्वावी ।
समणकरो वोढव्वो, जाते मे करभरहताणं ।। घू- कंठा । सपक्खझयणा एसा गता। परपक्खजयणा इमा[भा.५२७२] परपक्खम्मि यजयणा, दारे पिहितम्मि चउलहू होति ।
पिहिणे वि होंति लहुगा, जंते तसपाणघातो य॥ चू-मनुयगोणादीअसंजतोसम्बोपरपक्खोभाणियब्वो, आवत्तणपेढियाएजीवववरोवणभया जतिदारंन पिहंतितोचउलहुं । अह पिहेतितहाविआवत्तणपेढियाजंतेसंचारयलूया उद्देहिगमादीण य तसाणं घातो भवति, एत्थ वि चउलहुं तसनिप्फण्णं च ॥अपिहिते इमे दोसा[भा.५२७३] गोणे य साणमादी, वारणे लहुगा यजं च अहिकरणं ।
खरए यतेनए या, गुरुगा य पदोसतो जं च ॥ चू-दुवारे अपिहिते गोणादी पविसेज्जा, ते जति वारेति तो चउलहुं । सो य वारितो वच्चंतो अधिकरणं जेन हरितादि मलेहिति, तन्निप्फण्णं अंतरायं च से कयं । अहवा - “खरए"त्ति तस्सेव संतिओ दासो दासी वा तेनगा वा पविसेजा, ते जति वारेति तो चउगुरुगा, ते वारिया समाणा पदुट्टा जं छोभग-परितावणादि काहिति तन्निप्फण्णं पावति॥ [भा.५२७४] तेसि अवारणे लहुगा, गोसे सागारियस्स सिट्टम्मि ।
लहुगा यजं च जत्तो, असिढे संकापदं जंच ।। चू- गोण साण-खर-खरिय-तेनगा य जति न वारेति तो पत्तेयं । ते य अवारिता उदगं पिएज्जा, हरेज्जावा, भायणादि वा विणासेज्जा । गोसे त्ति पच्चूसे जइ सागारियस्स साहेति “अमुगेण अमुगीए वा अमुगेण वा तेनेण राओ उदगंपीतं" तिचउलहुगा । कहिते सो रुट्ठो दुवक्खरियादीण जंपरितावणादि काहीति, "जतो"त्ति बंधणघायण विसेसा, तो तन्निप्फण्णं सव्वं पावइ । अह नकर्हिति तोविचउलहुगा। साधूय नट्टे संकेजा, संकाए चउलहुं । निस्संकिते चउगुरुं।अनुग्गहादि वा भद्दपंतदोसा हवेज, “जंच" पदुट्टो निच्छुभणादि करेज ॥ ____ गोणादियाण सव्वेसिं वारणे इमे दोसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org