________________
उद्देशक ः १५, मूलं-९१६, [भा. ४८२०] जाणणे य गहणे य तुल्ले रागदोसे अनंतकायस्स वजणया," एयाणि द्वाराणि, अन्ने य पयत्थे जहा केवली पन्नवेइ तहा सुअघरो वि॥ “चउव्विहजाणणे"त्ति अस्य व्याख्या[भा.४८२१] सव्वं नेयं चउहा, तं वेइ त्ति जहा जिणो तहा गीओ।
चित्तमचित्तं मिस्सं, परित्त-ऽनंतं च लक्खणओ॥ चू-सव्वमिति अपरिसेसं चउब्विधं-दव्वतो खेत्ततो कालओभावओय। तंपन्नवणं पडुच्च जहा केवली ब्रुवते तहा गीयत्थो वि।अहवा-तं वेत्ति, जहा जिनो जाणइ तहा गीयत्थो वि जाणइ इमेण सचित्तादिलक्खणभेदेण । इहं पुण पलंबाधिकारतो जहा केवली सचित्तं जाणति, अचित्तं मीसं वा परित्तनंतं वा सचित्तादिलक्खणाणि वा परूवेति, तहा सुअघरो वि सुतानुसारेणं सचित्तलक्खणेण सचित्तं जाणति पन्नवेइ य, एवं अचित्तमीसपरित्ताणंता विलक्खणतो जाणति परूवेति य॥ चोदगाह - “ननु केवली भिन्नतमो सव्वन्नू सुअकेवली, छउमत्थो असवन्नू । जो य असव्वन्नू स कहं केवलीतुल्लो भण्णति" ? आचार्य आह[भा.४८२२] कामं खलु सव्वन्नू, नाणेणऽहिगो दुवालसंगीतो।
पन्नत्तीए तुल्लो, केवलनाणं जतो मूअं॥ घू. चतुर्दशपूर्वधारिज्ञानात् केवलज्ञानिन अधिकतरजान संभवाच्चोदकाभिप्रायसमर्थनाभिप्रायेण, कामशब्दप्रयोगः । अहवा-आचार्येण चोदकाभिप्रायोऽवधृत इत्यतो “काम" शब्दप्रयोगः । खलु पूरेण तुल्यत्वे वा, अन्यूनत्वविसेषप्रदर्शने । “पन्नत्तीए तुल्ल"त्ति केवली सुअकेवली य पन्नवणं पडुच्च तुल्ला, जेन केवली वि सुयनाणेण पन्नवेति, केवलनाणं जतो मूअं ति॥ “केवली दुवालसंगीतो केत्तिएण अधिगो, कहं वा पन्नवणाए तुल्लो" ति । अतो भण्णति[भा.४८२३] पन्नवनिजा भावा, अनंतभागे उ अणभिलप्पानं ।
पन्नवनिजाणं पुण, अनंतभागो सुयनिबद्धो । चू-भावा दुविधा-पन्नवनिजा अपन्वनिज्जा । पन्नवनिज्जा अभिलप्पा, इतरे अनभिलप्पा । दो वि रासी अनंता, तहावि विसेसो अस्थि-अनभिलप्पानं भावाणं अनंतगभागे पन्नवनिज्जा भावा । पन्नवनिज्जा नाम जे पन्नवेउ सक्कंति, छउमत्थो वा बुद्धीए घेत्तुं स्कते, एयव्विवरीया अपन्नवनिज्जा ।तेसिं पिपन्नवनिजाणंजोअनंतइणो भागो सो दुवालसंगसुतनिबंधेण निबद्धो॥ चोदगाह-“कहं एवं जाणियव्वं जहा पन्नवनिजाणं अनंतभागो सुअनिबंधो?" उच्यते[भा.४८२४] जंचोद्दसपुव्वधरा, छट्ठाणगता परोप्परं होति ।
तेन उ अनंतभागो, पन्नवनिजाण जं सुत्तं ।। चू-जमितिजम्हाचोद्दसपुवीछट्ठाणपडियालब्भंति।कहं? उच्यते-चोद्दसपुब्बीचोद्दसपुब्बिस्स किंतुल्ले, किं हीने, किं अब्भहिते? जइ तुल्ले तो तुल्लत्तणओ नत्थि विसेसो । अध हीनो तो जस्स हीनो तस्स तं नाणं ततो अनंत-भागनीणे वा असंखेज्ज-भागहीने वा संखेज्जभागहीने वा संखेज्जगुणहीने वा असंखेज्ज-गुणहीने वा अनंत-गुणहीने वा । अह अब्भहितो अनंत-भागब्महिए वा असंखेज्ज-भागब्महिए वा संखेज-भागब्भहिए वा संखिज्जगुणमहिए वा असंखेज्ज-गुणमहिए वा अनंत-गुणमहिए वा, तेन कारणेण नज्जते। तुसद्दो कारणावधारणे । पन्नवनिजाण भावाणं
अनंतभागोजंसुत्तं वट्ठतित्तिजंवुत्तं तं चोद्दसपुवीणछट्ठाणपडियत्तणतो फुडं जातं॥चोदगाहJain Education International
For Private & Personal Use Only
___www.jainelibrary.org