________________
निशीथ-छेदसूत्रम् -३-१५/९१६
"ननु चोद्दसपुवीणं अभिन्नचोद्दसपुवित्तणत छट्ठाणं विरुज्झत्ति" ? आचार्याह[भा.४८२५] अक्खरलंभेण समा, ऊनऽहिया होति मतिविसेसेहिं ।
ते विय मतीविसेसा, सुतनाणऽब्अंतरे जाण ।। चू- सुयनाणावरनिजस्स देसधातीफडुगाणं खतोवसमेण अक्खरलंभो भवति, ते च अभिन्नचोद्दसपुव्वीण अक्खरलाभफड्डाय प्रायोसमाखओवसमंगतातेन ते अभिन्नचोद्दसपुव्वी अक्खरलाभेण समाभवंति। सव्वक्खरसुयलभेविउवरिसुयनाणसंभवतोउवरुवरिंदेसघातिफड्डगा असुयनाणावरनिजस्स खयोवसमंगच्छंति, ते य सुत्तनिबद्धपयत्येसु जस्स थोवतरा खयोवसमं गता सोसव्वक्खरलंभोवरिसुयालंभणमतिविसेसेणऊनतरोभवति, बहुतरापुणजस्सखओवसमं गता सो मतिविसेसेण अधियतरो भवति, ते य मतिविसेसा सुअनाणअब्भंतरे भवति । कथं ? उच्यते-जतोसुयनाणाधारसमुट्ठिया ते, भणियंच-“ण मती सुयंतप्पुब्वियं" ति, तेन ते मतिनाणं ताव न भवंति, ओहि-मनपज्जव-केवलभेदा विन भवंति, परोक्खनाणत्तओ, जम्हा ते सुयनाणसमुट्ठिया सुयनाणतणओय तम्हा सुयनाणमंतरा ते । एवं जे अपन्नवनिजाणं अनंतगुणा ते य सुयकेवलिस्स अविसयत्था, केवलिस्स विसयत्था । अतो भण्णति - केवली सुयकेवलिहितो अनंतगुणं जाणति ॥जं वुत्तं “पन्नवणाए तुल्ला" तं कहं ? उच्यते[भा.४८२६] केवलविण्णे अत्थे, वतिजोगेणं जिनो पगासेति ।
सुयनाणकेवली वि हु, तेनेवऽत्ये पगासेति॥ घू- जिणो केवली, सो केवलणाणेण विण्णति, विण्णाए अत्थे सुयनाणाभिलावेण वा जोगप्पुयुत्तेणअधवा-दव्वसुतेण अत्थे पगासेति।चोद्दसपुब्बी सुयनाणकेवली, हुशब्दोयस्मादर्थे, तेणेव सुयनाणेण वा जोगपयुत्तेण अत्ये पगासेति। एवं पन्नवणाए तुल्ला । एतेण कारणेणं जहा केवली दव्वादिजुत्तं परित्ताणंतं जाणति तहा गीयो वि जाणति ।। तत्थ दव्वतो ताव लक्खणेणं कहं जाणति अनंतं परित्तं वा? अतो भग्णति[भा.४८२७] गूढसिरागंपत्तं, सच्छीरं जंच होइ निच्छीरं ।
जंपिय पणट्ठसंधिं, अनंतजीवं वियाणाहि॥ धू-गूढा गुप्ता अनुवलक्खा, छिरा नामण्हारुणिता पन्नस्स तंसच्छीरं भवति जहाथूभगस्स, अच्छीरंवा भवति जहा पन्नस्स, जतियतंपन्नंपणट्ठसंधिं, संधि नामजो पन्नस्स मज्झे पासलतो पुट्ठीवंसोत्तिवुत्तं भवति । एवमादिलक्खणेहिं जुत्तंपन्नंअनंतजीवनायव्वं। इममूलखंधपन्नदियाण सव्वेसिं अनंतलक्खणं॥ [भा.४८२८] चक्कागं भज्जमाणस्स, गंठी चुण्णघणो भवे।
पुढविसरिसभेदेण, अनंतजीवं वियाणाहि ॥ घू-जस्स चक्कागारो भंगो “समो"त्ति वुत्तं भवति, भञ्जामाणं वा सदं करेति, “चक्कि"त्तिजस्सय अल्लगादिगंठीए भेयो चुण्णघणसमाणो भवति, चुण्णो नाम तंदुलादिचुण्णो, घनीकृतोलोलीकृत इत्यर्थः । सो भिज्जमाणो सतधा भिजति न य तस्स हीरो भवति, किं च - जस्स य पुढविसरिसभेदो । एवमादिलक्खणेहिं अनंतजीवो वणस्सती णायव्वो, सेसो परित्तो नायव्वो॥
इमं मूलस्स परित्ताणंतलक्खणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org