________________
उद्देशक : १५, मूलं - ९१६, [भा. ४८२९]
[ भा. ४८२९]
जस्स मूलस्स भग्गस्स, समो भंगो पदीसती । अनंतजीवे हु से मूले, सेयाऽवऽन्ने तहाविहे ॥
चू- समो भगो - हीरविरहित इत्यर्थः, जो वि अन्नो कंदखंधादिओ तुल्ललक्खणो सो वि
अनंतजीवो नायव्वो ।
[भा. ४८३०]
६९
जस्स मूलस्स भग्गस्स, हीरो मज्झे पदिस्सती । परित्तजीवे हु से मूले, जे यावन्ने तहाविहे ||
खू - हीरो नाम अंसी, जहा वंसस्स दीसति ॥ इमं छल्लीए अनंतलक्खण[भा. ४८३१] जस्स मूलस्स सारातो, छल्ली बहलतरी भवे ।
अनंतजीवा उसा छल्ली जा यावन्न तहाविहा ।।
चू- सारो कट्टं, तस्स समीवातो छल्ली बहलतरित्ति जड्डुतरी जहा सत्तावरीए सा अनंतजीवा छल्ली । कट्ठे परित्तजीवं ॥
[भा. ४८३२]
जस्स मूलस्स सारातो, छल्ली तनुतरी भवे ।
परित्तीवा उ सा छल्ली जा यावन्ना तहाविहा ।
1
चू- कंठा । एवं दव्वतो सुतधरो केवली य दो वि पन्नवेंति । इमं खेत्ततो[भा. ४८३३] जोयणसयं तु गंता, । नाहारेणं तु भंडसंकंती । वाता - ऽगणि-धूमेहिं, विद्धत्थं होति लोणादी ||
चू-केयी पढंति- 'गाउयसय" गाहा, जाव जोयणसयं गच्छति ताव प्रतिदिनं विध्वंसमाणं सव्वहा विद्धंसति, जोयणसतातो परेण अचित्तं सव्वहा भवति । चोदगाह - "इंधणाभावे कहं अचित्तं भवति" ? आचार्याह-"अनाहारे" ति, जस्स जं आधारणं तं ततो वोच्छिन्नं, आहारविच्छेदा विद्वंसमागच्छति, जहा पुढवीओ वोच्छिण्णं लोणादी, तं च लोणादी जोयणसयमगयं पि सट्ठाणे अंतरे वा विद्धंसति, भंडसंकंतीए पुञ्वभायणातो अन्नम्मि भायणे संकामिज्जति, भंडसालातो वा अन्नभंडसालं संकामिज्जति, वातेण आतवेण वा भत्तघरे वा अगनिनिरोहेण वा घूमेण ॥
आदिसदातो इमो
[भा. ४८३४] हरियाल मनोसिलं, पिप्पली य खज्जूरमुद्दिया अभया । आइन्नमणाइन्ना, ते वि हु एमेव नायव्वा ।।
चू- हरितालमणोसिला जहा लोणं । “अभय” त्ति हरीतकी। एते पिप्पलिमादिणो जोयणसतातो आगया ति जे हरीतकिमादिणो आतिण्णा ते घेप्पंति, खजूरादओ अनाइन्न त्ति न घेप्पंति ॥ इमं सव्वेसिं सामण्ण परिनामकारणं
[भा. ४८३५ ] आरुहणे ओरुहणे, निसियणगोणादिणं च गातुम्हा । भुम्माहारच्छेदो, उवक्कमेणेव रिनामो ॥
चू- सगडे गोणगादिपट्ठीसु य आरुभेज्जमाणा उरुभिजमाणा य, तहा भरगादिसु मणुया निसीयंति तेसिं गातुम्हाए, तहा गोणादियाण गातुम्हाए जो जस्स आहारो भोमादितो तेन य वोच्छिण्णेणं । “उवक्कमो” नाम-किं चि सकायसत्यं किं चि परकायसत्थं, तदुभयं किं चि, जहा लवणोदग मधुरोदगस्स सकायसत्थं, परकायो अग्गी, उदगस्स उभयं मट्टितोदगं सुद्धोदगस्स,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org