________________
निशीथ - छेदसूत्रम् -३-१८ / १२८७
मू. (१२८७) जे भिक्खू पंकगओ थलगयस्स असनं० । मू. (१२८८-१२९१) एवं “थलगओ”वि चत्तारि आलावगाचू-नावागयस्सेव दायगस्स हत्थातो पडिग्गाहेति तस्स चउलहुं । अन्नेसु तिसु भंगेसु भिक्खू नावागतो चेव, दायगो जल-पंक-थलगतो। एतेसु चउरो भंगा । अन्नेसु चउभंगेसु भिकखू जलगतो, दायगो नावा- जल पंक-थलगतो । अन्नेसु चउसु भिक्खू पंकगओ, दायगो नावा-जलपंक-थलगओ । अन्नेसु चउसु भिक्खू थलगतो, दायगो नावा- जल-पंक-थलगतो। एते सव्वे सोलससु वि पत्तेयं चउलहुं । नावागते दायगे पडिसेहो, जेणं सो सचित्तआउकायपरंपरपतिट्टो जलपंकथला सचित्ता मीसा वा, तो पडिसेहो । तत्थ कमं दरिसेइ
[ भा. ६०२४]
२९०
नावजले पंकथले, संजोगा एत्थ होति नायव्वा । तत्थ गएणं एक्को गमणागमणेण बितिओ उ ।।
चू- एतेसु णाव -जल-पंक-थलपदेसु ठितो भिक्खू दायगस्स सट्ठाण-परट्ठाणसंजोगेण ठियस्स हत्थाओ गेहंतस्स दुगसंजोगाभिलावं अमुचंतेण सोलस भंगा कायव्वा पूर्ववत् । “तत्थ गएणं एक्को'' त्ति नावारूढो नावागयस्स हत्यातो गेण्हति एस पढमभंगो, नावागतो जलगयस्स हत्थदागस्स अच्छमाणस्स जलट्ठियस्स हत्थातो गेण्हति, एवं पंकथलेसु वि गमनागमनेन ततियचउत्थ भंगा, एवं सभंगा वि बारस उवउज्ज भाणियव्वा ।।
[भा. ६०२५]
एत्तो एगतरेणं, संजोगेणं तु जो उ पडिगाहे । सो आणा अणवत्थं, मिच्छत्त विराधनं पावे ||
चू-कंठया । सोलसमो भंगो थलगओ, थलगतस्स समुद्दस्स अंतरदीवे संभवति, सा पुढवी सचित्ता मीसा वा ससणिद्धा वा तेन पडिसिज्झति ।।
[भा. ६०२६]
असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे ।
अद्धाण रोह वा, जयणा गहणं तु गीयत्थे ॥
चू- जयणा पनगपरिहाणी, मीसपरंपरठितादि वा जयणा भाणिव्वा ।
मू. (१२९२) जे भिक्खू वत्थं किणइ किणावेइ कीयं आहट्टु देज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ॥
मू. (१२९३) जे भिक्खू वत्थं पामिचेति, पामिद्यावेति पामिच्चमाहडु दिजमाणं पडिग्गाहेति, पडिग्गाहेतं वा सातिज्जति ।।
मू. (१२९४) जे भिक्खू वत्थं परियट्टेइ, परियट्टावेइ, परियट्टियमाहड दिज्ज्रमाणं पडिग्गाहेति, पडग्गातं वा सातिज्जति ।।
मू. (१२९५) जे भिक्खू वत्थं अच्छेज्जं अनिसिद्धं अभिहडमाहट्टु देज्रमाणं पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति ।।
मू. (१२९६) जे भिक्यू अतिरेग-वत्थं गणिं उद्दिसिय गणिं समुद्दिसिय तं गणिं अनापुच्छिय अनामंतिय अन्नमन्नस्स वियरइ, वियरंतं वा सातिज्जति ।।
मू. (१२९७) जे भिक्खू अइरेगं वत्थं खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा अहत्थच्छिन्नस्स अपायच्छिन्नस्स अनासच्छिन्नस्स अकण्णच्छिन्नस्स अनोट्ठच्छिन्नस्ससत्तस्स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International