________________
४४३
उद्देशक ः २०, मूलं-१४२०, [भा. ६६५१]
चू- “इयरि" त्ति-निरवेक्खा, ते एगविहा नियमा कयकरणादिगुणोवउत्ता, पुणो “इयरं" ति - सावेक्खा,ते तिविहा आयरियाती । तत्थ आयरियउवज्झाया कयकरण - अकयकरणा भाणियव्वा, ते चेव नियमा अभिगता थिराय। भिक्खू अभिगता अनभिगता वा । पुणो एक्केक्का थिरा अथिरा भाणियव्वा । पुणो कयकरणअकयकरणभेदेण य भिंदियव्वा । एत्थ थिराथिरत्ति जं वुत्तं जाव चरगादिएहिं दंसणातो परीसहोवसग्गेहिं वा चरणातो अतिकक्खडपच्छित्तदानेन वा भावतो न चालिज्जति सोथिरो, इतरो अथिरो । एवं विकप्पिएसुपच्छद्धभावणा आयरियादी सव्वे कयकरणअकयकरणा भाणियव्वा । नवरं-भिक्खुपक्खे थिराथिरगीतमगीयत्थाय भाणियव्वा । इमं कयकरणेतराण वक्खाणं[भा.६६५२] छट्ठट्ठमादिएहिं, कयकरणा ते उ उभयपरियारा।
अभिगत कयकरणत्तं, जोगा य तवारिहा केई ।। चू-छट्टट्ठमादितवो जेहिं कतो कयकरणा, ते उ “उभयपरियाए" त्ति- गहित्थपरियाए सामनपरियाए वा, ते कयकरणा, इयरे अकयकरणा । जे ते अभिगता तेसं केइ आयरिया कतकरणं इच्छंति । कम्हा? जम्हा तेहिं आयरियजोगा बूढा महाकप्पसुतादीणं । सीसो चोदेतिजे ते निरवेक्खा-तेसिं एक्को चेव भेदो । जे पुण सावक्खा तेसिं किं निमित्तं तिविधो भेदो- "इमो आयरिओ" "इमो उवज्झाओ" "इमो भिक्खू" ? आयरियाह- जे ते आयरियउवज्झाया ते नियमा गीयत्था, जे भिक्खू ते गीयत्था अगीयत्था वा, एवमादिभेददरिसणत्थं भेदो कतो ॥
अथवा - तत्थ तिविधभेदे जो गीयभेदो सो इमं जाणइ[भा.६६५३] कारणमकारणं वा, जयणाऽजयणा य तत्थ गीयत्थे ।
एएण कारणेणं, आयरियादी भवे तिविहा॥ - अधवा सावेक्खपुरिसभेदकरणे इमं कारणं[भा.६६५४] कज्जमकज्ज जताऽजत, अविजाणंतो अगीओ जं सेवे।
सो होति तस्स दप्पो, गीते दप्पाजते दोसा ।। चू-अगीओनजाणति-इमंकजं इमंअकजं, इमाजयणा, इमाअजयणा । एवं अजाणंतस्स जा सेवा सा सव्वा दप्पो चेव उवलब्भति, तम्हा तस्स दप्पनिप्फण्णं पच्छित्तं दिजति । गीयो पुण एयं सव् जाणइ तम्हा तस्स दप्पनिप्फण्णं अजयणनिप्फण्णं वा दायव्वं । अहवा - जहा लोगे जुवरायादिवत्थुविसेसे दंडविसेसोभवति, तथा इह लोउत्तरेआयरियादीणंआसेवणदंडोअन्नन्नो भवति, तेन तिविधभेदोकओ।। साय वत्थुविसेसओइमा आवत्ती-सव्वजिट्ठाआवत्ती पारंचियं, तत्थ निरवेक्खपारचियकरणेऽसंभवतो सुन्नं, आयरिए कयकरणेपारंचियं, अकयकरणे अणवटुं। उवज्झाए कयकरणे अकयकरणे मूलं ।
भिक्खूम्मि गीते थिरे कयकरणे अणवटुं, अकयकरणे छेदो। अथिरे कयकरणे छेदो, अथिरे अकयकरणेछग्गुरू । भिक्खुम्मिअगीते थिरे कयकरणे छग्गुरु, अकयकरणे छल्लहू, थिरे कतरणे छल्लहू, अकयकरणे चउगुरू । एस एक्को आदेसो । इमो बितियो - पारचियआवत्तीए चेव करणे आयरिए अणवटुं, अकयकरणेमूलं, उवज्झाए कयकरणेमूलं, अकयकरणेछेदो।एवंअड्डोवकंतीए नेयव्वं जाव भिक्खुम्मि अगीते अथिरे अकयकरणे चउलहुअ । एवं अणवढे वि दो आदेसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org