________________
४२६
निशीथ-छेदसूत्रम् -३-२०/१३८७
चू-कप्पट्टितो अनुपरिहारिओ वा असमत्थस्स असनाती आनेउं देति । भावे आयरिओ सुत्ते अत्थे वा पडिपुच्छं देइ । अहवा-जं गिलाणस्स कजति सो भावस्सुवग्गहो।
अहवा दोसु वि उवग्गहेसुत्ति अस्य व्याख्या[भा.६६११] परिहार ऽनुपरिहारी, दुविहेण उवग्गहेण आयरिओ।
उवगिण्हति सव्वं वा, सबालवुड्डाउलं गच्छं॥ चू-परिहारियं अनुपरिहारियं च एते दो वि दुविहेण वि दव्वभावोवग्गहेण उवगेण्हति । “सव्वत्थायरिओ"त्ति परिहारियस्सअपरिहारियस्सअनुपरिहारियस्स सबालवुड्डस्स य गच्छस्स दव्वभावेहिंसव्वहाउवग्गहं करेति॥ एवंपरिहारियस्स परिहारतवेण गिलायाणस्स पुव्वं अनुसंट्ठी कजति, ततो उवालंभो दिज्जति, पच्छा से उवग्गहं कज्जति । भणियं च
"दान दवावण कारावणे य करणे य कयमणुन्ना य।
उवहियमनुवहियविधिं जाणाहि उवग्गहं एयं"। अनुसहि-उवालंभ-उवग्गहे तिसु विपदेसु अट्ठभंगा कायव्वा, जतो भण्णति[भा.६६१२] अहवाऽनुसटुवालंभुवग्गहे कुणति तिन्नि वि गुरू से ।
सव्वस्स वा गणस्सा, अनुसठ्ठादीणि सो कुणति॥ धू-एस अट्ठमो भंगो, आदिल्लेसुवि सत्तसुजत्तियंचेव भणति करेति वा ।अहवा- न केवलं परिहारियस्स करेति “सो"त्ति-आयरिओसव्वस्स गणस्स अट्ठभंगीए अनुसहिमादीणि करेति, अहवा - “सो" त्ति- परिहारिओ, गणस्स करोतीत्यर्थः । अत्र चोदकः[भा.६६१३] आयरिओ केरिसओ, इहलोए केरिसो व परलोए।
इंहलोए असारणिओ, परलोए फुडं भणंतो उ॥ चू-छम्मासियं अनुग्गहकसिणं जो एस उवग्गहकरो आयरिओ तं चेव नाउमिच्छे केरिसो इहलोगे परलोए वा हितकरो? आचार्याह - आयरिओ चउव्विहो इमो - इहलोगहिते नामेगो परलोगे । एवं चउभंगो। पढमबितियभंगवक्खाणं पच्छद्धं । इहलोगं पडुच्च जो य सारेति, आहारवत्थपत्तादियं चजोग्गं देति । परलोगहितो जोपमा तस्सचोयणं करेइ, न वत्थपत्तादियं देति । उभयहितो जो चोदेति, वत्थादियं च देति । चउत्थो उभयरहिओ।
चोदगाह- "ननुजोभद्दसभावत्तणओनचोएति, सो इहलोएइच्छिज्जति।जोपुन करपरुसं भणंतो चंडरुद्राचार्यवत् चोदेति, न सो इच्छिज्जति'। आचार्याह[भा.६६१४] जीहाए विलिहंतो, न भद्दतो जत्त सारणा नत्थि।
दंडेण विताडतो, स भद्दतो सारणा जत्थ ।। - एत्थकारणमिणं[भा.६६१५] जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणति ।
एवं सारणियाणं, आयरिओ असारओ गच्छे॥ चू-साधूकहं सरणमुवगया? उच्यते-जेन पक्खे पक्खे भणंति- “इच्छामिखमासमणो!, कताइंच मे कितिकम्माई" इत्यादिजाव "तुब्भंतवतेय सिरीओ (ए) चाउरंताओ संसारकंताराओ साहत्थं (छ) नित्थरिस्सामि" त्ति कटु, एवं सरणमुवगताअचोदेंतो परिच्चयइ॥तम्हाततियभंगिल्लो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org