________________
८७
उद्देशक : १५, मूलं-९१६, [भा. ४९२४]
चू-आनुगदेसो नतिसलीलादीहिं जलबहुलो, सो अजंगलो भवति । अन्नंच तम्मि वरिसेण विना वि सस्सं निप्फजति सारणिपाणिएहिं । अन्नं च किल तोसलीए वरिसति, अणावुट्ठी न भवति । अन्नं च किल तोसलीए पउरपलंबा । तेन तोसलिग्गहणं कयं । इयरहा अन्नो वि जो एरिसो विसओ पउरपलंबो य तत्थ वि एसेव विधी॥ [भा.४९२५] पुच्छ सहु-भीयपरिसे, चउभंगो पढमगो अनुन्नातो।
सेस तिए णाणुण्णा, गुरुगा परियट्टणे जंच॥ चू-एत्थ सीसो पुच्छति-जं सुत्तं दोण्ह वि वग्गाण, "दोसु खेत्तेसु"ति, एत्थ पुढो ठियाणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदसीय पुढो खेत्ते ठवेह, जतोय दोसा समुप्पजंतितंन घेत्तव्वं, आगमेयपव्वावनिज्जा, अतोसंसतो किंपरियट्टियव्वाओनपरियट्टियव्वाओ? आयरिओ भणइ - नत्थि कोइ नियमो जहा अवस्सं परियट्टियव्वाओ न वत्ति । जइ पुण पव्वावेत्ता नायओ परियट्टइ तो महतीए निजराए वट्टति ।अधअन्नायओ पालेइतो अतिमहामे पवुव्वइ दाहं संसार निव्वत्तेइ । “तो केरिसेण परियट्टियव्वाओ? को वा परियट्टणे विधी"? अतो भण्णति - “सहू अभीयपरिसि"त्ति, एतेहिं दोहिंपदेहिं चउभंगो कायव्वो-सहू भीयपरिसो। सहू अभीयररिसो
असहू भीतपरिसो३।असहू अभीतपरिसो। (१] ४|धितिबलसंपन्नोइंदियनिग्गहसमत्यो थिरचित्तोय आहारुवधिखेत्ताणियतासिं पारग्गाणि उप्पाएउं समत्तो एरिसो साधूजस्स सव्वो साहुसाहुणिवग्गो भया न किंचि अकिरियं करेति, भया कंपति, एरिसो भीयपरिसो।
एत्थ पढमभंगिलस्स परियट्टणं अणन्नायं, सेसेसुतिसुभंगेसुनाणुन्नायं । अह परियट्टति तो चउगुरुं । “परियट्टणे जंच" त्ति-बितियभंगिल्लो अप्पणो सहू अभीतपरिसत्तणतो जं ताआ सच्छदपयाराओ काहितितं पावति। ततियभंगिल्लो पुण असहुत्तणओ तासिं “अंगपञ्चंगसंठाणं चारुल्लवियपेहियं" दुटुंजं समायरइ त पावति । चरिमे य ततियभंगदोसा दट्टव्वा ।। [भा.४९२६] जति पुण पव्वावेति, जावजवीवाए ताउ पालेति।
अन्नासति कप्पे विहु, गुरुगा जे निज्जरा विउला॥ चू-पढम-भंगिल्लो “जइ"त्ति अब्भुवगमे । किसब्भुवगच्छति? ताओ पवावेउ । जति वा पव्वावेति तोविधीए जावजीवंपरियट्टेति, "पुण" त्तिविसेसणे, किं विसेसइ? इमं-सोपढमभंगिल्लो जइ जिनकप्पं पडिवजिउकामो अन्नंच अज्जाओ परियट्टियव्वातो, किं करेउ? जइअस्थि गच्छे अन्नो परियट्टगो, तो चिरदिक्खियाओ अहिपवाओ दिक्खेउ तस्स समप्पेउंजिनकप्पंपडिवजउ। अह नत्थि अन्नो परियट्टगो, तो मा जिणकप्पपडिवजउताओ च्चिय परियट्टवाओ।एवं विसेसेति। किं एवं भण्णति ? उच्यते-अन्नवट्टावगस्सासति जति जिनकपं पडिवज्जति तो चउगुरुगा। अन्नं च जिनकप्पट्टियस्स जा निजरा ततो निजराओ विधीए संजतीओ अनुपालेंतस्स विउलतरा निज्जरा भांति ॥ इदानि “जयणहिताण गहणं भिन्नाभिन्नंच जयणाए"त्ति एवं पच्छद्धं, एयस्स पुव्वं अक्खरत्थो भणितो।इदानिं को विसेसऽत्यो? भण्णति-"जयणट्ठिय"त्तिइमाए जयणाए ठिता[भा.४९२७] उभयगणी पेहेतुं, जहि सुद्धं तत्थ संजती नेति।
असती च जहिं भिन्नं, अभिन्ने अविही इमा जयणा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org