SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १८, मूलं-१२७४, [भा. ६०११] २८७ नावाउसिंचणेण वा उस्सिंचइ उस्सिंचंतं वा सातिजति ।। चू-गावाएं उत्तिगंजाव पिहितं सातिजति । एतेसिं सुत्ताणं पदा सुत्तसिद्धा चेव तहावि केइ पदे सुत्तफासिया फुसंति[भा.६०१२] नावाए खिवण वाहण, उस्सिंचण पिहण साहणं वा वि । जे भिक्खू कुजा ही, सो पावति आणमादीणि ।। घू- अन्ननावट्ठितो जलहितो तडट्ठितो वा नावं पराहुत्तं खिवति, नावण्णतरणयणप्पगारेण, नयणं वाहणं भण्णति । उत्तिंगादिणावाए चिट्ठमुदगं अन्नयरेण कव्वादिणा उसिंचणएण उस्सिंचइ। उत्तिंगादिणा उदगंपविसमाणं हत्यादिणा पिहेति । एवमप्पणा करेति, अन्नस्स वा कहेति, आणादि चउलहुंच ।। एतेसु अन्नेसु य सुत्तपदेसु इमं बितियपदं[भा.६०१३] बितियपद तेन सावय, भिक्खे वा कारणे व आगाढे । कज्जोवहिमगरवुझण, नावोदगतं पि जयणाए ।। [भा.६०१४] आकड्डणमाकसणं, उक्कसमं पेलणं जओ उदगं। उड्डमहतिरियकवण, रज्जू कट्ठम्मि वा घेत्तुं।। चू-अप्पणो तेन आकडणमागमणं उदगं तेन प्रेरणं उक्कसणं, “उटुं' ति नदीए समुद्दे वा वेला पाणियस्स प्रतिकूलं उडं, “अह" त्ति तस्सेव उदगस्स श्रोतोऽनुकूलं अहो भण्णति, नो प्रतिकूलं नो अनुकूलं वितिरिच्छं तिरियं भण्णति, एयं उर्व्ह अह तिरियं वा रज्जुए कट्ठम्मि वा घेत्तुं कटुंति ॥ [भा.६०१५] तणुयमलित्तं आसत्थपत्तसरिसो पिहो हवति रुंदो। वंसेण थाहि गम्मति, चलएण वलिज्जती नावा॥ चू-तनुतरं दीहं अलितागिती अलित्तं, आसत्थो पिप्पलो पत्तस्स सरिसो रुंदो पिहो भवति, वंसो वेणू तस्स अवटुंभेण पादेहिं पेरताणावा गच्छति, जेन वामं दक्खिणं वा लिज्जति सो चलगो रन्नं पि भण्णति॥ [भा.६०१६] मूले रुंद अकण्णा, अंते तनुगा हवंति नायव्वा । दव्वी तनुगी लहुगी, दोनी वाहिज्जती तीए ।। चू-पुव्वद्धं कंठं । लहुगीजा दोनी सा तीए दब्बीए वाहिज्जति, नावाउस्सिंचणगंच दुगं (उसं चलगं) दव्वगादि वा भवति, उत्तिंगं नाम छिद्रं तं हत्थमादीहिं पिहेति ॥ [भा.६०१७] सरतिसिगा वा विप्पिय, होति उ उसुमत्तिया य तम्मिस्सा। मोयतिमाइ दुमामं, वातो छल्ली कुविंदो उ॥ चू-अहवा - सरस्स छल्ली ईसिगि त्ति तस्सेव उवरिं तस्स छल्ली सो य मुंजो दब्भो वा, एते वि विप्पित त्ति कुट्टिया पुणोमट्टियाए सह कुट्टिजंति एस उसुमट्ठिया, कुसुमट्ठियावा, मोदती गुलवंजणी, आदिसद्दाओ वड-पिप्पल-आसत्थयमादियाण वक्को मट्टियाए सह कुट्टिजंतिसो कुट्टविंदो भण्णति, अहवा-चेलेण सह मट्टिया कुट्टिया चेलमट्टिया भण्णति । एवमाईएहिं तं उत्तिंगं पिहेति जो, तस्स चउलहुं आणादिया य दोसा ।। मू. (१२७५) जे भिक्खू नावं उत्तिंगेण उदगं आसवमाणं उवरुवरि कज्जलमाणं पलोय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy