________________
४०९
उद्देशक : २०, मूलं-१३८१, [भा. ६५५५] पन्नारस० गाहा । थोवे बहुए वा आवन्नस्स सत्तरस तेमासिया “निक्खेवो' त्ति पुव्वं दायव्वा, ततो दुमासिया सत्तरस, ततो मासिया सत्तरस, ततो भिन्नमासा लहू वीसं, निक्खिवियव्वा इत्यर्थः । अतो “परं"ति छेदादिअनुग्घातिए वि तिमासिया य पन्नरस भाणियव्वा अट्ठारस भिन्नमासा । अतोपरंछेदादी॥एवं अन्नतरतरगतो-इदानिंआयतरस्स विपट्टवियं असंचतियं संचतियं वा, तंपिएक्केवं उग्घातमनुग्घातं वा, तंवहंतोजतिथोवं बहुं वाइंदियादीहिं आवजति तो इमं दानं[भा.६५५६] आततरमादियाणं, मासा लहु गुरुग सत्त पंचेव ।
चउ तिग चाउम्मासा, तत्तो यचउव्विहो भेदो॥ चू-आततरोजस्स वेयावच्चकरणलद्धी नत्थि, आदिसद्दातो परतरे य विही भणीहामि, तत्थ आततरे आवन्ने सत्तवारा मासिय लहुयं दिज्जति, जइ पुणो आवजति तो चत्तारि वारा चउलहुयं दिज्जति, जइ पुणो वि आवज्जइ तो छेदतियं, एवं मूलतियं, अणवठ्ठतितं, एक्कं पारंचियं । एवं अनुग्घातिए वि, नवरं-पंचवारा मासितं गुरुअं दिज्जति, तिन्निवाराचउगुरुअंदिज्जति, “ततोय चउव्विहो भेदो" त्ति छेदमूलअणवट्ठ पारंचियं, एत्थ छेदमूलअणवठ्ठा तिगतिगा दट्ठव्वा, गतो आयतरो॥
इदानं परतरो, सो य जस्स वेयावच्चकरणलद्धी अस्थि सो य सव्वहा पच्छित्तस्स अतरोन भवति, जम्हा निव्वितितादिता तरति काउंतम्हा एत्थ विएगखंधकावोडीदिलुतो भाणियव्वो, जं च आवन्नो स निक्खित्तं कज्जति, जाव वेयावच्च करेति, वेयावच्चं करंतो जं आवजंति तं से सव्वं झोसिजति, वेयावच्चे समत्ते तं से पुव्व निक्खित्तं पट्टविज्जति । तं च वहंतस्स जइ इंदियादीहिं आवज्जति । तत्थ दाने इमातो दो गाहाओ परोप्परभाववक्खाणे भावट्ठियाओ एगत्थाओ[भा.६५६७] सत्त य मासा उग्घाइयाण छच्चेव होतऽनुग्घाया।
पंचेव य चतुलहुगा, चतुगुरुगा होति चत्तारि॥ [भा.६५५८] आवन्नो इंदिएहि, परतरए झोसणा ततो परेणं ।
मासा सत्त यछच्च य, पग चउक्कं चउ चउक्कं ।। चू-तस्स परतरस्स संचइयासंचइयाए वा उग्घातानुग्घातीए वा पट्टविते पुणो थोवबहुए वा आवन्नस्स सत्त वारा मासियं लहुअंदिज्जति, पुव्वगमेणंपंचवारा चउलहुअंदिज्जति, ततो छेदतियं मूलतियं अणवठ्ठतियं एकंपारंचियं । अह अनुग्घातियं पट्टविय तो उग्घातियं अनुग्घातियं वा थेवं बहुअंवा आवन्नस्स छव्वारा मासियं गुरुअं दिजति, चत्तारि वारा चउगुरुं दिज्जति, ततो छेदतियं मूलतियं एवं पारंचियं ।। “झोसणा ततो परेणं"ति अस्य व्याख्या[भा.६५५९] तं चेव पुव्वभणियं, परतरए नत्थि एगखंधादी।
दो जोए अचएते, वेयावच्चट्ठिया झोसो॥ चू- मासादि जाव छम्मासा तवं जो वोलिणो - तवेण नो सुज्झति त्ति वुत्तं भवइ, अणवट्ठपारंचियतवाणि वा अतिच्छितो समाप्तेत्यर्थः । देसच्छेदं पि अतिच्छितो - तेन विन सुज्झति त्ति तस्स विमूलं, तवेण पावंसुज्झति त्ति । तवंजोन सद्दहति, अहवा-असद्दहमाणे त्ति मिच्छादिट्ठी व्रतेषु ठवितो पच्छा सम्मत्तंपडिवन्नस्स सम्मं आउट्टस्स मूलं, जहा गोविंदवायगस्स। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org