________________
३००
निशीथ-छेदसूत्रम् -३- १९/१३४४ [भा.६०६६] अन्नतरपमादजुत्तं, छलेज अप्पिड्डिओ न पुण जुत्तं ।
अद्धोदहिहिती पुण, छलेज्ज जयणोवउत्तं पि।। चू-सरागसंजतोसरागत्तणतोइंदियविसयादिअन्नतरेपमादजुत्तोहवेज, विसेसतोमहामहेसु तंपमायजुत्तं पडिनीयदेवताअप्पिड्डिया खित्तादिछलणं करेज्ज । जयमाजुत्तंपुण साहुंजो अप्पिड्डितो देवो अद्धोदधीओ ऊणट्टिइत्ति सोन सक्केति छलेउं - अद्धसागरोवमठितितो पुण जयणाजुत्तं पि छलेति, अस्थि से सामत्थं, तं पि पुव्ववेरसंबंधसरणतो कोति छलेज्ज ।
चोदगाह- "बारसविहम्मिवितवे, सभितर बाहिरे कुसलदिढे । न वि अस्थि न विय होही, सज्झायसमो तवोकम्मं ॥" किं महेसुसंझासु वा पडिसिज्झति?, आचार्याह[भा.६०६७] कामं सुओवओगो, तवोवहाणं अनुत्तरं भणितं ।
पडिसेहितम्मि काले, तहावि खलु कम्मबंधाय ॥ . चू-दिटुं महेसु सज्झायस्स पडिसेहकारणं । पाडिवएसु किं पडिसिज्झइ?, उच्यते[भा.६०६८] छणियाऽवसेसएणं, पाडिवएसु वि छणाऽणुसज्जंति ।
महवाउलत्तणेणं, असारितामंच सम्माणो॥ चू-छनस्स उवसाहियं जं मज्जपाणादिगंतं सव्वं णोवभुत्तं, तं पडिवयासु उवभुंजंति, अतो पडिवतासु वि छनो अनुसज्जति । अन्नं च महदिनेसु वाउलत्तणतो जे य मित्तादि न सारिता ते पडिवयासु संभारिज्जंति त्ति छणो वट्टति, तेसु वि ते चेव दोसा, तम्हा तेसु वि नो करेजा ।। [भा.६०६९] बितियागाढे सागारियादि कालगत असति वोच्छेदे ।
एतेहि कारणेहिं, जयणाए कप्पती कातुं॥ चू-जे भिक्खू चउकालं सज्झायं न करेइन करेंत वा सातिज्जति ।।
चू-कालियसुत्तस्स चउरो सज्झायकाला, ते य चउपोरिसिनिष्फण्णा, ते उवातिणावेति त्ति - जो तेसु सज्झायं न करेइ तस्स चउलहुं आणादिणो य दोसा। [भा.६०७०] अंतो अहोरत्तस्स उ, चउरो सज्झायपोरिसीओ उ ।
जे भिक्खू उवायणति, सो पावति आणमादीणि ।। चू-अहोरत्तस्स अंतो अभंतरे, सेसं कंठ्यं ।। चाउक्कालं सज्झायं अकरेंतस्स इमे दोसा । [भा.६०७१] पुव्वगहितंच नासति, अपुव्वगहणं कओ सि विकहाहिं ।
दिवस-निसि-आदि-चरिमासु चतुसु सेसासु भइयव्वं ॥ चू-सुत्तत्थे मोत्तुंदेस-भत्त-राय-इस्थिकहादिसुपमत्तोगच्छति अगुणेतस्स पुव्वगहितं नासति, विकहापमत्तस्स य अपुव्वं गहणं नत्थि, तम्हा नो विकहासु रमेज्जा । दिवसस्स पढमचरिमासु निसीए य पढमचरिमासु य-एयासु चउसु वि कालियसुयस्स गहणं गुणणंच करेज । सेसासुत्ति दिवसस्स बितियाए उक्कालियसुयस्स गहणं करेति अत्थं वा सुणेति, एसा चेव भयणा । ततियाए वा भिक्खं हिंडइ, अह न हिंडति तो उक्कालियं पढति, पुव्वगहियमुक्कालियं वा गुणेति, अत्थं वा सुणेइ । निसिस्स बिइयाए एसा चेव भयणा सुवइ वा । निसिस्स ततियाए निद्दाविभोक्खं करेइ, उक्कालियं गेण्हति गुणेति वा, कालियंवा सुत्तमत्थवा करेति । एवं सेसासु भयणा भावेयव्वा ।। चाउक्कालियसज्झायस्स वा अकरणे इमे कारणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org