________________
उद्देशक : १६, मूलं-१०८४, [भा. ५७४४ ]
२३१
य तेन कालगओ । सो य तस्स अव्वत्तसामाइयस्स भावेण कुणालकुमरस्स अंधस्स रन्नो पुत्तो जातो । को कुणालो ? कहं वा अंधो ? त्ति - पाडलपुत्ते असोगसिरी राया, तस्स पुत्तो कुणालो । तरस कुमारस्स भुत्ती उज्रेणी दिन्ना । सो य अट्ठवरिसो, रन्ना लेहो विसज्जितो - शीघ्रमधीयतां कुमारः । असंवत्तियलेहे रन्नो उट्ठितस्स माइसवत्तीए कतं "अंधीयतां कुमारः " । सयमेव तत्तसलागाए अच्छी अंजिया । सुतं रन्ना । गामो से दिन्नो । गंधव्वकलासिक्खणं । पुत्तस्स रज्जत्थी आगओ पाडलिपुत्तं । असोगसिरिणो जवनियंतरितो गंधव्वं करेति, आउट्टो राया, मग्गसु जं ते अभिच्छितं ।। तेन भणियं
[भा. ५७४५ ]
चंदगुत्तपत्तोय, बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो, अंधोजायति कागिनिं ।।
चू- उवउत्तो राया, नातो किं ते अंधस्स कागिनीए ? कागिनी-रज्जुं । तेन भणियं पुत्तस्स मे कजं । संपति पुत्तो वि त्ति । आनेहि तं पेच्छामो, आनिओ, संवडिओ, दिन्नं रज्जं । सव्वे पच्चंता विसया तेन उयविया विक्कतो रज्जं भुंजइ ॥ अन्नया
[भा. ५७४६ ]
अज्जसुहत्थाऽऽगमणं, दडुं सरणं च पुच्छणा कहणं । पावयणम्मिय भत्ती, तो जाया संपतीरन्नो ||
Jain Education International
-
-
-
चू- उज्ज्रेणीए समोसरणे अनुजाणे रहपुरतो रायंगणे बहुसिस्सपरिवारो आलोयणठितेण रन्ना अज्जसुहत्थी आलोइओ, तं दद्दूण जाती संभरिया, आगतो गुरुसमीवं । धम्मं सोउं पुच्छति - अहं मे कहिं चि दिट्ठपुव्वो ?, पुच्छति य इमस्स धम्मस्स किं फलं ?, गुरुणाऽभिहितं सग्गो मोक्खो वा । पुणो पुच्छइ - इमस्स सामाइयस्स किं फलं ?, गुरू भणइ-अव्वत्तस्स सामाइयस्स रज्जं फलं । सो संभंतो भणाति सच्चं । ताह सुहत्थी उवउज्जिऊण भणति - " दिठ्ठिल्लओ त्ति ।" सव्वं से परिकहियं । ताहे सो पवयणभत्तो परमसावगो जातो ॥
[भा. ५७४७ ] जवमज्झ मुरियवंसो, दारे वणि-विवणि दानसंभोगो । तसपाणपडिक्कमओ, पभावओ समणसंघस्स ॥
- चंदगुत्तातो बिंदुसारो महंततरो, ततो असोगसिरी महंततरो, तत्तो संपत्ती सव्वमहंतो, ततो हानी, एवं मुरियवंसो जवागारो, मज्झे संपइ - आसी । “दारे” त्ति अस्य व्याख्या[भा. ५७४८ ] उदरियमओ चउसुवि, दारेसु महानसे स कारेति ।
निताऽऽनिंते भोयण, पुच्छा सेसे अभुत्ते य ॥
चू- पुव्वभवे ओदरिओ त्ति पिंडोलगो आसि, तं संभरित्ता नगरस्स चउसु वि दारेसु सत्ताकारमहानसे कारवेति, निंतो पविसंतो वा जो इच्छइ सो सव्वो भुंजति, जं सेसं उब्वरति तं महानसियाण आभवति । ताहे राया ते महानसिए पुच्छति - जं सेसं तेन तुब्भे किं करेह ?, ते भणंति - घरे उवउज्जति ।। ताहे राया भणति - जं सेसं - अंभुत्तं तं तुब्भे
[भा. ५७४९]
साहूण देह एयं, अह भे दाहेमि तत्तियं मोल्लं ।
नेच्छति घरे घेत्तुं समणा मम रायपिंडो त्ति ॥
चू- एवं महानसिता भणिता देंति साधूणं । “वणि-विवणि दानि” त्ति अस्य व्याख्या-[भा. ५७५० ] एमेव तेल्ल- गोलिय, पूर्वीय- मोरंड दूसिए चेव । जं देह तस्स मोल्लं, दलामि पुच्छा य महगिरिणो ।।
For Private & Personal Use Only
www.jainelibrary.org