________________
२८४
उद्देशकः- १८
चू- भणिओ सत्तरसमो । इदानिं अट्ठारसमो इमो भण्णति । तस्सिमो संबंधो[भा. ५९९७ ] सद्दे पुण धारेउ, गच्छति तं पुण जलेण य थलेणं । जलपगतं अट्ठारे तं च अणट्ठा निवारेति ॥
चू-संखादिसद्दे अभधारेंतो गच्छंतो जलेण वा गच्छति थलेन वा गच्छति । इह जलगमणेण अधिगारो, अधवा - जलेण गमणं अणाट्ठए न गंतव्वं । एयं अट्ठारसमे निवारेति । एस संबंधी ॥ अनेनं संबंधेनागयस्स इमं पढमसुतं
मू. (१२६०) जे भिक्खू अणट्ठाए नावं दुरुहइ दुरुहंतं वा सातिज्ञ्जति ॥
चू- नो अट्ठाए, अणट्ठाए । दुरुहइ त्ति विलग्गइ त्ति आरुभति त्ति एगद्वं । आणादिया दोसा चउलहुँ ।
[भा. ५९९८ ]
अनट्ठे दंसेति
निशीथ - छेदसूत्रम् -३-१८/१२५९
[भा. ५९९९ ]
अंतो मणे किरिसिया, नावारूढेहिं वच्चइ कहं वा । अहवा नाणातिजढं, दुरूहण होतऽनट्ठाए ।
चू-केरिसि अब्भंतर त्ति चक्खुदंसणपडियाए आरुभति, गमणकुतूहलेण दा दुरुहति, अहवा - नाणादिजढं दुरुहंतस्स सेसं सव्वं अणट्ठा || अववादेण आगाढे कारणे दुरुहेज्जा । थलपहेण संघट्टादिजलेण वा जइ इमे दोसा हवेज
[भा. ६००० ] बितियपद तेन सावय, भिक्खे वा कारणे वा आगाढे । कजुवहिमगरवुज्झण, नावोदग तं पि जयणाए ।
चू- एस बारसमुद्देसगे जहा, तहा भाणियव्वा । सुत्तं दिट्टं, कारणेण विलग्गियव्वं । केरिसं पुण नावं विलग्गति ? केरिसं वा न विलग्गति ? अतो सुत्तं भण्णति
मू. (१२६१) जे भिक्खू नावं किणइ किणावेइ, कीयं आहट्टु देज्ज्रमाणं दुरुहइ दुरुंतं वा सातिज्जति ॥
बारसमे उद्देसे, नावासंतारिमम्मि जे दोसा । ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा ।।
मू. (१२६२) जे भिक्खू नावं पामिच्चेइ पामिच्चावेइ, पामिच्चं आहड्ड देज्जमाणं दुरुहइ दुरुहंतं वा सातिज्जति ॥
मू. (१२६३) जे भिक्खू नावं परियट्टेइ परियट्टावेइ, परियट्टं आहद्दु देज्ज्रमाणं दुरुहेइ दुरुहेंतं वा सातिज्जति ॥
मू. (१२६४) जे भिक्खू नावं अच्छेज्जं अनिसिट्टं अभिहं आहट्टु देज्रमाणं दुरुहेइ दुरुर्हतं वा सातिज्ञ्जति ॥
Jain Education International
चू- जे अप्पणा कीणइ, अन्नेन वा कीणावेइ, किणतं अनुमोदति वाङ्क । पामिच्चेति पामिच्चावेति पामिच्चंतं अनुमोदेति ङ्क । पामिच्चं नाम उच्छिन्नं । जे नावं परियट्टेति ङ्क । डहरियणावाए महल्लं नावं परिणावेति- परिवर्तयतीत्यर्थः । महल्लाए वा डहरं परावर्तयति । अन्नस्स वा बला अच्छेत्तुं
For Private & Personal Use Only
www.jainelibrary.org