________________
उद्देशक : २०, मूलं-१३८७, [भा. ६६३९]
४३३
चू-आलोएंतो विकारणे जति सट्ठाणं न मुंचति, सट्ठाणं नाम सरिसरिसाणं आयरिय वसह भिक्खुणो य सरिसाणुगो होउं आलोएति त्ति तो मासलहुं, अह नीयतरट्ठाणट्टितो आलोएति तो सव्वत्थसुज्झति।सीहाणुगस्स वसभकोल्लुगा परहाणं । कोल्लुगस्स कोल्लुगोचेव उक्कुडुओपरट्ठाणं। "इयरो"त्ति आलोयणारिहो जति उच्चतरे टितो आलोयगो कारणे नीयतरे आसने निसीयंतो सुज्झतीत्यर्थः । एवं विभागतो एक्कासीतिविभागेण पच्छित्तं वुत्तं ॥
इमं आहेण नवविहं पच्छित्तं भण्णति[भा.६६४०] चउगुरुगं मासो या, मासो छल्लहुग चउगुरू मासो।
छग्गुरु छल्लहु चउगुरु, बितियादेसे भवे सोही॥ चू-सीहानुगो होउं सीहानुगस्स आलोएति चउगुरु, सीहानुगस्स वसभानुगो आलोएति मासलहू, सीहानुगस्स कोल्लुगानुओ होउं मासलहू, वसभानुगस्स सीहानुगो आलोएति छल्लहू, वसभानुगस्स वसभानुगोआलोएतिचउगुरुं, वसभानुगस्स कोल्लुगानुगोमासलहुँ, कोल्लुगानुगस्स सीहानुगोआलोएतिछग्गुरु, कोल्लुगानुस्सवसभाणगो छल्लहू, कोल्लुगानुगस्स कोल्लुगाणुगो चउगुरुं, एस बितियादेसे सोधी भणिया॥
तेणंआलोयगेणंअपलिउंचियअपलिउचियआलोइयं, वीप्सा कृता, निरवशेषंसर्वमालोचितं, “सर्वमेतं"ति । अधवा-“सब्दमेयं"ति जंअवराहवण्णंजंच पलिउंचणानिफण्णं अन्नं च किं वि आलोयणकाले असमायारनिप्फण्णं सव्वमेतं स्वकृतं । “सगडं" “साहणिय" ति एक्कतो काउं से मासादि पट्टविज्जति जाव छम्मासा । अहवा - “साहणिय" त्ति जं छम्मासातिरित्तं तं परिसाडेऊणंझोसेत्ताछम्मासादित्यर्थः। “जे"त्तिय साधू, “एयाए"त्ति या उक्ताविधिप्राककृतस्य अपराधस्य स्थापना “पट्ठवणा", अहवाप्रकर्षेण कृतस्य स्थापना।अहवा- अविशुद्धचारित्रात् आत्मा अमायावित्वेन आलोचनाविधानेन उद्धृत्य विसुद्धे चारित्रे प्रकर्षेण स्थापितः । अहवा“पट्ठवणाए"त्तिप्रारंभः, य एष आलोचनाविधि प्रायश्चित्तदानविधिश्च अनेन प्रस्थापित प्रवर्तित इत्यर्थः । “पट्ठविय" त्ति तदेव यथारुह प्रायश्चित्तकरणत्वेनारोपितं, य एवं प्रायश्चित्तकरणत्वेन स्थापितः । “निव्विसमाणो" तंपच्छित्तं वहतोकुव्वमाणेत्यर्थः । तंवहंतोप्रमादतो विसयकसाएहिं जइ अन्नं “पडिसेवति" त्ति ततो पडिसेवाओ “से वि" त्ति जं से पच्छित्तं त “कसिण" त्ति सव्वं । अहवा-अनुग्गकसिणेण वा “तत्थेव'' त्तिपुव्वपट्टविएपच्छित्तआरोवेयव्वं चडावेयव्वं त वुत्तं भवति । “सिय" त्ति अवधारणे दट्ठव्वो । एस सुत्तत्थो । इमा निजुत्ती[भा.६६४१] मासादी पट्टबिते, जं अन्न सेवती तगं सव्वं ।
साहणिऊणं मासा, छद्दिजंतेतरे झोसो ॥ चू-जंछम्मासातिरित्तं तं एगतर तस्स झोससेसंइमाए गाहाए सुत्ते गतत्थं । “पट्ठविए" त्ति जं पदं तस्सिमे भेदा[भा.६६४२] दुविहा पट्ठवणा खलु, एगमनेगा य होतऽनेगा य ।
तवतिग परियत्ततिगं, तेरस उ जानि त पताई ॥ चू-सा पायच्छित्तपट्टवणा दुविधा-एगा अनेगावा, तत्थ जा संचइया सा नियमा छम्मासिया [17] 28
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org