________________
२५४
निशीथ - छेदसूत्रम् - ३-१६/१०९७
[भा. ५८९०]
चू- वारत्तपुरं नगरं तत्थ य अभग्गसेनो राया, तस्स अमच्चो वारत्तगो नाम । सो घरसारं पुत्तस्स निसिउं पव्वइतो । तस्स पुत्तेण पिउभत्तीए देवकुलं करित्तु रयहरणमुहपोत्तियपडिग्गहधारी पिउपडिमा तत्थ ठाविया । तत्थ थलीए सत्तागारो पवत्तितो। तत्थ एगो साधू एगपडिग्गहधारी तत्थ थलीए पडिग्गहए भिक्खं घेत्तुं तं भोत्तुं, तत्थेव पडिग्गहे पुणो पाणगं घेत्तुं सन्नं वोसिरिजं तेनेव पडिग्गहेण निल्लेवेति । तेसिं सत्ताकारनिउत्ताणं चिंता कहं निल्लेवेइ त्ति, पडियरतो दिट्ठो, हिं निच्छूढो । तेहिं य ताणि भायणाणि अगनिकाइयाणि अन्नाणि छड्डियाणि, तस्स अन्नेसिंच साधूणं वोच्छेओ तत्थ जातो, उड्डाहो य ॥ इमं मत्तगस्स पमाणं
[भा. ५८९१] जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं, वासावासेसु अहिगारो ॥
चू- मगहाविसए पत्थो त्ति कुलवो। दोसु वित्ति उडुबद्धे वासासु य । कारणे असनं पाणगदव्वं वा गेण्हति । अन्ने पुण भांति - दोसु वित्ति - पडिग्गहे भत्तं मत्तगे पाणगं । इहं पुण मत्तगेण वासावासासु अधिकारो । वासासु पढमं चेव जत्थ धम्मलाभोत्ति तत्थ पानगस्स जोगो कायव्वो । किं कारणं ?, कयाति वग्घारियवासं पडेज, जेण राओ घरं न सक्केति संचरिउं, ताहे विना दव्वेण लेवाडो भवति, तम्हा पढमभिक्खातो चेव पानगं मग्गियव्वं । अहवा - वासासु संसज्जति त्तितेण सोहिज्जइत्ति अतो तेन अधिकारो ।। अधवा इमं पमाणं
[भा. ५८९२]
वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू । पडिचरणेगपडिग्गह, आयमणुच्चालणा छेदो ||
सुक्खोल्ल ओदनस्सा, दुगाउतद्वाणमागओ साहू । भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥
चू- अप्पेण उल्लिओ सुक्कोयणो, अहवा सुक्खो चेव ओयणो अन्नभायणगहितेण तिम्मणेण जो जत्तिओ भवइ, एयं मत्तगस्स पमाणं ॥ अधवा इमं पमाणं
[भा. ५८९३]
-
Jain Education International
भतस्स व पानस्स व, एगतरागस्स जो भवे भरिओ । पत्तो साहुस्सा, एतं किर मत्तगपमाणं ॥ - मत्तगो जुत्तप्पमाणो घेत्तव्वो, हीनप्पमाणे अतिरित्ते वा बहू दोसा ॥ एत्थ हीने ति दारं- तस्सिमे दोसा
[भा. ५८९४]
डहरस्स एते दोसा, ओभावण खिंसणा गलंते य ।
छहं विराधना भाणभेयो जं वा गिलाणस्स ॥
चू- ओभावणा, चप्पाचप्पिं भरेमाणं दद्धुं भणाति - इमे दरिद्दा दुक्खभग्गा पव्वइत त्ति । अहवा-चप्पाचप्पि भरेमाणं दहुं भणाति - इमे असंतुट्ठत्ति, खीसंति अतिलोभगिच्चे त्ति वा भणाति, अतिभारियगलंते य पुढवादिछक्कायविराधना लेवाडिज्जति, तत्थ धुवणाधुवणे दोसा । अहवा - लेवाडणभया तत्थुवओगेण खाणुमादी न पेहति, अतो भायणविराधना । चप्पचप्पिं वा करेंतस्स भायणविराहणा । गिलाणमादियाण वा अप्पज्जत्तं भवति तेन तेसिं विराधना ॥
अहवा इमे डहरे दोसा
[भा. ५८९५ ]
पडणं अवंगुतम्मि, पुढवी- तसपाण-तरुगणादीणं । आनिज्जंते गामंतरातो गलणे य छक्काया ॥
For Private & Personal Use Only
www.jainelibrary.org