________________
२०८
निशीथ-छेदसूत्रम् -३-१६/१०७३
[भा.५५९१] निक्खिवणा अप्पाणो परे य संतेसु तस्स ते देति।
संघाडगं असंते, सो वि न वावारऽनापुच्छा। चू-जदा अप्पा परोय निक्खित्तो तदा तस्स वि आयरियस्स किं वा जाया?, जति से संति त्ति अप्पणो य सहाया पहुप्पंति ताहे तेन तस्स चेव दायव्वा, असंतेसु संघाडगंएगंदेति, अवसेसा अप्पणा गेण्हति । अह सव्वहा असहातो सव्वे वि गेण्हति, तेन वि से कायव्वं, तस्स गुरुस्स अनापुच्छाए सो ते न वावारेति॥
आयरियं गिहिभूयं ओसन्नं वा जत्थ पेच्छति तस्थिमं भणति[भा.५५९२] ओहावित-ओस्सन्ने, भण्णति अनाहओ विना वयं तुब्भे ।
कमसीसमसागरिए, दुप्पडियरगंजतो तिण्डं चू-पुव्वद्धं कंठं । ओसन्नस्स पुव्वगुरुस्सकमा पादा सिरेण तेसु निवडति असागारिए । सीसो भणति-“तस्स असंजयस्स कहं चलणेसुनिवडिजइ' ।आयरिओ भणति- “दुप्पडियरयं जतोतिहं" दुक्खं उवकारिस्स पच्चुवकारोकिज्जति,तंजहा-माता पिउणो,सामिस्स,धम्मायरियस्स। अतो तस्स पादेसु वि पडिज्जति, न दोसो ।। किं च[भा.५५९३] जो जेण जम्मि ठाणम्मि, ठाविओ दंसणे व चरणे वा ।
सो तंतओ चुयं तम्मि चेव कातं भवे निरिणो॥ चू-सोसीसोतेन आयरिएणणाणादिसु ठविओ, इदानि सोआयरिओततो नाणादिभावाओ चुतो, तं चउं सी सीसो तेसुचेव नाणादिसु ठवेंतो निरन्नो भवति ॥
मू. (१०७४) जे भिक्खू वुग्गहवक्ताणं असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा साइजइ॥
मू. (१०७५) जे भिक्खू वुग्गहवक्कंताणं असनं वा पानं वा खाइमं वा साइमं वा पडिच्छइ, पडिच्छंतं वा सातिजइ॥
मू. (१०७६) जे भिक्खू वुग्गहवक्ताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ, देंतं वा साइजइ॥
मू. (१०७७) जे भिक्खू बुग्गहवक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा साइजइ।।
मू. (१०७८) जे भिक्खू वुग्गहवक्कंताणं वसहिं देइ, देतं वा साइज्जइ ॥ मू. (१०७९) जे भिक्खू बुग्गहवक्कंताणं वसहिं पडिच्छइ, पडिच्छंतं वा सातिजति ॥ मू. (१०८०) जे भिक्खू बुग्गहवक्कंताणं वसहिं अनुपविसइ, अनुपविसंतं वा साइजइ॥ मू. (१०८१) जे भिक्खू बुग्गहवकंताणं सज्झायं देइ, देंतं वा साइजइ ॥ मू. (१०८२) जे भिक्खू बुग्गहवक्कंताणं सज्झायं पडिच्छइ, पडिच्छंतं वा साइजइ॥ - सव्वे सुत्ता भाणियव्वा[भा.५५९४] . बुग्गहवक्कंताणं, जे भिक्खू असनमादि देजाहि।
चउलहुग अट्टहा पुण, नियमा हि इमं अवक्कमणं ।। चू-बुग्गहो कलहो, तं काउं अवक्कमति। एकग्गहणा तज्जातीयग्गहणमिति वचनात् अट्ठहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org